SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२६ [ अनन्तरं च यथासमर्थितनिर्वतितकार्यनिर्बलच्छायम् । प्रेक्षते मारुततनयं मनोरथमेव चिन्तितसुखोपनतम् ।।] णवर-णवरि केवलानन्तर्ये । एतदनन्तरं च स रामो मारुततनयं हनूमन्तं प्रेक्षते । कीदृशम् । यथा समथितं रामेण यथाध्यवसितं तथा निर्वतितं निष्पादितं यत्कार्य सीतावार्ताहरणादि तेन निर्बलन्ती इतरवानरापेक्षया पृथग्भवन्ती छाया मुखादिकान्तिर्यस्य तम् । दूतस्य मुखश्रीरेव सदसन्निवेदयतीति मुखश्रीसत्त्वासत्त्वाभ्यां कार्यसिद्धयसिद्धयनुमित्सया तदर्शनं कृतवानिति भावः । पुनः कीदृशम । चिन्तितः स्मृतः सन्सुखायोपनतस्तम् । चिन्तितः सन्यः समागच्छति स कार्यसिद्धि शंसितया सुखदो भवति । तदुक्तम्-'अव्याक्षेपो भविष्यन्त्या: कार्यसिद्धेहि लक्षणम्' इति । पुनः कीदशमेव । मनोरथमेव मनोरथस्वरूपमेव । सोऽपि चिन्तित: सन्सुखायोपनत उपगतो भवति । मनोरथेन सुखं लभ्यत इत्यर्थः ।।३६।। विमला-तदनन्तर श्रीरामचन्द्र जी हनुमान जी के विषय में सोच ही रहे थे कि मानों सुख देने के लिये हनुमान के रूप में मनोरथ ही सामने उपस्थित हो गया और राम ने देखा कि उनकी कल्पना के ही अनुसार सकल कार्य निष्पन्न करने के कारण अन्य वानरों की अपेक्षा हनुमान की मुखकान्ति ( प्रसन्नता से ) कुछ और ही प्रकार की है ( इससे उन्हें कार्य सिद्धि का अनुमान हो गया ) । ३६ ॥ अथ हनुमच्चेष्टामाहपढमं विन मारुइणा हरिसभरिजन्तलोअणेण महेण । जणतणआपउत्ती पच्छा वाआइ गिरवसेसं सिट्ठा ॥३७॥ [ प्रथममेव मारुतिना हर्षभ्रियमाणलोचनेन मुखेन । जनकतनयाप्रवृत्तिः पश्चाद्वाचा निरवशेष शिष्टा ॥ ] धीरोदात्तस्य जिज्ञासो रामस्य प्रेक्षणमेतत्प्रश्नार्थकमित्युन्नीय क्रमिकवर्णसमुदायरूपवाक्यतदर्थपर्यालोचनापर्यन्तं सीतावृत्तविषयकसंशयेन क्लेशः स्यादस्येति वचनापेक्षया चेष्टयैव हठाद्वार्ताप्रतिपत्तिर्भवेदित्यभिसंधाय परमचतुरेण मारुतिना सीता दृष्टा जीवति चेति वार्ता हर्षसूचकप्रसादविशेषविशिष्टचक्षुर्मुखचमत्कारेण प्रथममेव प्रेक्षणसमकाल एव शिष्टा निरगादि। पश्चात्पुनरस्य सीताकुशलसमधिगमसुस्थस्याका झाक्रमेण गतागतप्रपञ्चसंबद्धतदवस्थाकथनपर्यन्तमुक्ता। तथा च मुखदर्शनेन सीता कुशलवती दृष्टा चामुनेति रामस्तर्कयाञ्चकारेति भावः ॥३७॥ विमला-( वाणी द्वारा बताने में विलम्ब लगेगा इसलिये ) हनुमान ने (बोलने के)पहिले ही अपने हर्षनिर्भर नेत्र वाले मुख के चमत्कार से सीता का कुशल वृत्तान्त संक्षेप में बता दिया। (इस प्रकार से श्रीरामचन्द्र को सुस्थित कर) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy