SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४४०] सेतुबन्धम् [ एकादश गोत्रस्खलनमाह पच्छाअन्तस्स वि से बहुसो हिअअट्टिओ पिआण वि पुरओ।। सम मुहणिवहेम्मि वि सीआमइप्रो पट्टइ समुल्लावो ।।६।। [प्रच्छादयतोऽप्यस्य बहुशो हृदयस्थितः प्रियाणामपि पुरतः। समकं मुखनिवहेऽपि सीतामयः प्रवर्तते समुल्लापः ॥] प्रच्छादयतोऽप्यर्थादालापमेव संगोपयतोऽप्यस्य रावणस्य हृदय स्थितः सीतामयः समुल्लापः प्रियाणां मन्दोदरीप्रभृतीनामप्यने मुखनिवहेऽपि सममेकदैव बहुषः प्रवर्तते । सीता सीतेति बहुशो जल्पतीत्यर्थः । तेनावहित्था सूचिता । 'भयगो'रवलज्जादेहर्षाद्याकारगुप्तिरवहित्था। व्यापारान्तरशक्त्यन्यथा-(भा)-वभाषणविलोकनादिकरी' ॥६॥ विमला-यद्यपि रावण बहुत छिपाने की चेष्टा करता, तथापि हृदयस्थित (सीतासम्बन्धी ) समुल्लाप ( मन्दोदर्यादि ) प्रिया-जन के भी सामने उसके दसो मुंह से एकबारगी निकल ही जाता था ॥६॥ रागाधिक्यमाहतं पुल इअम्मि पेच्छइ उल्लावन्तो अ तीम गेहूइ गोत्तम् । ठाइ अ तस्स समप्रणे अण्णम्मि वि चिन्तिमम्मि सच्चिअहिए ॥१०॥ [ तां प्रलोकिते पश्यत्युल्लपंश्च तस्या गृह्णाति गोत्रम् । तिष्ठति च तस्य समदनेऽन्यस्मिन्नपि चिन्तिते सैव हृदये ।।] चो हेतौ । यतस्तस्य रावणस्य समदने सकामे हृदयेऽन्यस्मिन्नप्यभीष्टवस्तुनि चिन्तिते सति सैव तिष्ठति । संकल्पवशात्सीतैव चिन्ताविषयीभवतीत्यर्थः । अतः प्रलोकिते दर्शने दर्शनकर्मणि वा तामेव पश्यति । रावण इत्यर्थात् । उल्लपंश्च तस्या एव गोत्रं नाम गृह्णाति जल्पतीति मनसि वचसि चक्षुषि सर्वत्रैव सैव स्फुरतीति विषयनिवृत्तिचिन्तासङ्गसंकल्पादीनां सांकर्यम् ॥१०॥ विमला-रावण अपने सकाम हृदय में यदि किसी अन्य अभीष्ट वस्तु का ध्यान करता तो भी सीता ही उसके ध्यान का विषय होती। यदि देखता तो सीता ही उसे दिखायी देती एवं उच्च स्वर से किसी का नाम लेकर पुकारता तो ( उसके नाम के स्थान पर ) सीता का ही नाम लेता था ॥१०॥ अथ व्याध्यवस्थामाहसाहइ से संतावं वासहरद्धन्तविसमपुजिअकुसुमो। आअअणीसासहओ किलिन्तसग्गतरुपल्लवो उवारों ॥११॥ [ शास्त्यस्य संतापं वासगृहार्धान्तविषमपुञ्जितकुसुमः । आयतनिःश्वासहतः क्लाम्यत्स्वर्गतरुपल्लव उपचारः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy