SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [ ४४१ अस्य संतापमुपचारो विरहोपशान्तिहेतुत्वेनोपादीयमानः पदार्थसंचय शास्ति कथयति । किंभूतः । वासगृहस्यावस्थितिगृहस्यार्धान्ते एकदेशे विषमं पुञ्जितानि कुसुमानि यत्र सः । एवं यत आयतनिःश्वासेन हतः अतः क्लाम्यन्तस्तत्संबन्धान्म्लायन्तः स्वर्गतरूणां पल्लवा यत्र । तथा च पुष्पाणां वर्तुलीकरणेन यानि कथंचिदपि न म्लायन्ति तेषामपि पारिजातपल्लवानां वैवर्येन तापोत्कर्षोऽनुमीयत इत्यर्थः । 'व्याधिस्तु दीर्घ निःश्वासपाण्डुताकृशतादयः' ॥११॥ विमला-उसके ( सन्तापशान्ति के लिये ) वासगह के अर्ध भाग में बहुत अधिक एकत्र किये गये पुष्पों की राशि तथा लम्बी ( उष्ण ) सांसों से मलिन हुये पारिजात के पल्लवों से उसके सन्ताप के उत्कर्ष का पता लगता था ॥११॥ देहविक्षेपादिना तदेवाह वेहपरिणाहविनडे वलइ भरोद्वत्तदलिप्रपासद्धन्ते । दूरोणामिप्रमज्ञ विसमं भूमिसपणे पहोलिरहत्थो ॥१२॥ [ देहपरिणाहविकटे वलति भरोद्वृत्तदलित पार्वार्धान्ते । दूरावनामितमध्ये विषमं भूमिशयने प्रघूर्णनशीलहस्तः ॥] भूमौ यच्छयनं पुष्पपल्लवादिमयं तल्पं तत्र प्रघूर्णनशीला इतस्ततः क्षिप्यमाणा हस्ता यस्य तथाभूतो रावणो विषम संतापवशाद्विपर्यस्तं यथा स्यात्तथा बलति । पाश्वपरिवर्तनमाचरतीत्यर्थः। किंभूते शयने । देहो रावणशरीरं तस्य परिणाहो देध्यं तद्वद्विकटे तदनुसारित्वात् । एवं तस्य देहभरादेवोवृत्तौ विपर्यस्तो अथ च दलितो खण्डितौ पार्श्वयोरर्धान्तावेकदेशौ यत्र। एकपार्वे पूर्व स्थित्यापरपार्वे च तदानीं गत्या पार्श्वद्वयस्यापि विपर्यास इत्यर्थः । एवं दूरमवनामितमधः कृतं मध्यं यस्य । उदरस्याल्पत्वादत्यन्तसंबन्धाभावादवनमनमात्रमित्यर्थः । तथा च भूमिशयनेन 'विरक्तिः सुखहेतूनाम्' इत्यरतिरप्युक्ता ॥१२॥ विमला-भूमि पर ( पुष्पपल्लवादि से रचे गये ) तल्प पर पड़ा हुआ वह ( रावण ) हाथों को इधर-उधर डुलाता हुआ ( सन्तापवश ) बुरी तरह छटपटाता, जल्दी-जल्दी और बार-बार करवटें बदलता, जिससे उसके शरीर के समान दीर्घ तल्प के दोनों पार्श्व भाग विपर्यस्त एवं खण्डित हो गये थे तथा उसका मध्य भाग अत्यन्त नीचे को झुक गया था ।।१२।। दाक्षिण्यमाह दक्खिण्णमेत दिण्णो जणअसुप्राहुत्तहिमअदिण्णुक्कण्ठो। उल्ललइ खणविलक्खो णिप्रअन्तेउरमहेसु से महणिवहो ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy