SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४२८ ] सेतुबन्धम् [ दशम विलासिनीनां सार्थः प्रियैरलीकं मिथ्या तेन कुपित इति ज्ञायते । कुल इत्यत आह - कीदृक् । अप्रसादितः सन् संभाषणादौ दत्तसुखः प्रत्युत्तराद्याचरणात् । दिण्णमुह दत्तमुखो वा वैमुख्यत्यागात् । अथ सखीभिः परावेद्य किंचिद्भृकुटयादिचेष्टाविशिष्टया स्थिरदृष्ट्या निवारितः सन् व्रीडितो लज्जितः । अहमिदानीमभरेव मानं कर्तुमुपदिष्टा तथा कृतवत्यपि रक्षितुमजानती दयितवशत्वेन सकामा संभावितास्मीति भावः । अत एव त्रस्तहृदयः पश्चादेता रूक्षं वदिष्यन्तीत्याशयात् । तथा च संभाषणादौ प्रवृत्तापि सखीमुखमवलोक्य निवृत्तेति शिक्षया कोपोऽयम् । न तु पारमार्थिक इति प्रियैरज्ञायीति निगर्वः ॥ ७२ ॥ विमला - ( सखियों से मान की शिक्षा पाकर मान करने में प्रवृत्त हुई ) विलासिनियाँ, प्रिय के द्वारा प्रसादन- क्रिया न की जाने पर भी ( संभाषण आदि से ) प्रिय को सुख देने लगीं । सखियों ने नेत्रों को स्थिर कर ( चेष्टाविशेष से ) उन्हें वैसा करने से जब मना किया तब वे ( मान करने में अपनी असफलता से ) लज्जित हो गयीं तथा उनका हृदय ( सखियों के द्वारा बाद में फटकारे जाने की शङ्का से ) त्रस्त हो गया । उनके इस आचरण से प्रियजनों ने यह समझ लिया कि उनका वह कोप सखियों के सिखाने से झूठ-मूठ किया गया है ||७२ || प्रौढस्त्रीणां मदमदनोत्कर्षमाह - सहवढि सहि विअ वदन्ति पित्रअमा हिसारणविग्धे । वारेइ चिरेण मश्रो लज्जं विच्छुहद्द वम्महो चिचअ पढमम् ||७३ | [ सहवधितां सखीमिव वर्धमानां प्रियतमाभिसारणविघ्ने । बारयति चिरेण मदो लज्जां विक्षिपति मन्मथ एव प्रथमम् ॥ ] मदश्विरेण लज्जां वारयति, प्रथमं मन्मथ एव विक्षिपति । लज्जापगमसाध्यस्य प्रियाभिसारणरूपमन्मथव्यापारस्य प्रथमत एवोत्पत्तेः, आलिङ्गनचुम्बनादिरूपमदव्यापारस्य च प्रियसमागमोत्तरकालीनत्वेन पश्चादिति भावः । किंभूताम् । प्रियतमेन यदभिसारणं नायिकायाः स्वसमीपनयनं तद्विघ्ने सखीमिव वर्धमानाम् । 'वट्ठन्तीम्' इति पाठे वर्तमानाम् । यथा प्रियाभिसारणविघ्नहेतुः सखी लज्जाभूमित्वात्, तथा लज्जापीत्युपमा प्रियतमस्य यदभिसारणं नायिकया समानयनं तद्विघ्ने इति वा । एवं सहवधितां सह प्रौढिमागतामिति सख्यामपि । तथा चाजन्मसंगतापि लज्जा कामिनीभिरभिसरणे संगमे च मुच्यत इति शृङ्गारोत्कर्ष: । मम तु व्याख्या -' मन्मथ एव प्रथमं लज्जां विक्षिपति दूरं प्रापयति येनाभिसार: संपद्यते । मदस्तु चिरेण प्रियसमागमोत्तरं वारयति मन्मथविक्षिप्तामेव लज्जां प्रियदर्शनेन सत्यागन्तुमुत्कण्ठितामपि दूरत एव निषेधतीत्यर्थः । तत एव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy