SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४२७ [ अलकं स्पृशति विलक्षः प्रतिसारयति वलयं यमयति निवसनम् । मोघमालपति सखीं दयितालोकनतितो विलासिनीसार्थः ।।] कुतश्चिदकस्मादागतस्य दयितस्यालोकेन दर्शनेन नतितश्चञ्चलीकृतो विलासिनी. सार्थो विलक्षः प्रतिभाशून्य ः। सलज्ज इति वा। अलकं स्पृशति । एवं वलयं प्रतिसारयति स्थानान्तरं प्रापयति, निवसनं संयमयति इतस्ततः समाकृष्य संवृणोति, मोघमफलं यथा स्यात्तथा सखीमालपति सख्या सह तुच्छमालापं करोतीत्यर्थः । तथा च स्तोमहेतुकं सर्वमिदं नायिकाया दयितेऽनुरागं व्यनक्ति। तदुक्तं कण्ठाभरणे-'आत्मप्रकाशनपरा चेष्टा चपलतोच्यते' ॥५०॥ विमला-विलासिनियों का समूह ( कहीं से अकस्मात् आये हुये ) प्रिय के दर्शन से चञ्चल कर दिया गया। वह कभी अलक का स्पर्श करता, कभी कङ्कण को यथास्थान करने के लिये खिसकाता, कभी वस्त्र को ठीक करता और कभी सखी से निष्प्रयोजन बात करता ॥७०।। नायकोत्कण्ठामाह अब्भुणतुरि आणे सोहइ दइअोवऊहणविराआणम् । असमत्तमण्डणाणं तहेअ सअणगमणं विलासवईणम ।। ७१।। [ अभ्युत्थानत्वरितानां शोभते दयितोपगृहनविशीर्णानाम् । असमाप्तमण्डनानां तथैव शयनगेमनं विलासवतीनाम् ॥] असमाप्तमपूर्ण मण्डनं प्रसाधनं यासां तासां विलासवतीनां तथैव असमाप्तमण्डनावस्थमेव शयने गमनं शोभते रसनीयतां याति । नायकस्य प्रीति जनयती. त्यर्थः । किंभूतानाम् । अभ्युत्थाने प्रियतमागमने सति विनयविशेषेण त्वरितानाम् । तदैव दयितस्योपगृहनेनालिङ्गनेन विशीर्णानां व्याकुलानाम् । अस्वायत्तानामिति यावत् । तथा चाकस्मादागतं वल्लभमवलोक्यासमाप्त प्रसाधनापि कामिनी यावदभ्युत्थानमाचरति तावदेव तेन शय्यायामारोपितेति नायिकायाः सौभाग्यं व्यज्यते ।।७१॥ विमला-विलासिनी-वृन्द शरीर को अलङ्कृत कर ही रहा था कि सहसा आगत वल्लभ का स्वागत करने के लिये उठ पड़ा और वल्लभकृत आलिङ्गन से परवश हो मण्डन-क्रिया के समाप्त हुये विना ही शय्या पर जाकर प्रिय के लिये प्रीतिकारक हुआ ।।७१।। नवोढामानमाह अवसाइअदिण्णसुहो सहीहि थिरदिठिणिहुअवारिअविडिओ। हित्यहिअओ सुणिज्जइ पिएहि अलि अकुविओ विलासिणिवत्थो॥७२॥ [ अप्रसादितदत्तसुखः सखीभिः स्थिरदृष्टिनिभृतवारितव्रीडितः । त्रस्तहृदयो ज्ञायते प्रियैरलीककुपितो विलासिनीसार्थः ॥] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy