SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४२६] सेतुबन्धम् [दशम चेदयं न वादयेत्तदा रसविच्छेद एव स्यादिति परामर्शात् । किं तु केवलं नयनयोष्पिजलं विगलितं त्यक्तम् । एवमनुरक्तामपि मामयमित्थं गञ्जयतीति भावः । रोदनादप्ययमनुरज्यत्विति वा । यद्वा कलहे सति पराङ्मुखीभूय सुप्ताया एव प्रियायाः प्रसादनाय गत्वा संमुखीभूय स्थितस्य प्रियस्य वृत्तान्तो वर्ण्यते । तथाहि-अत्र पक्षे 'वेलविज्लन्तीहिं' व्याकुलीक्रियमाणाभिरित्यर्थः । तथा च संमुख निषण्णः प्रियैरालिङ्गनचुम्बनादिव्यापारेण व्याकुलीक्रियमाणाभिः परिवर्तितुं न शकितम्, मनसा किंचित्प्रसन्नत्वात् । अन्यथा रसाभासः स्यात् । किं तु नयन योर्बाष्पजलं त्यक्तं तदा तथापराधं कृत्वा संप्रति प्रसादयतीति भावः । तथाभूतापराधस्यापि संमुखीभूयत इति वा ॥६८ विमला-प्रणय-कलह होने पर शय्या पर सम्मुख-स्थित प्रियजनों से मुंह फेर लेने के लिये और बाहर जाने के लिये कही गयी नायिकायें मुंह फेर न सकी, केवल उन के नेत्रों से अश्रुबिन्दु टपक पड़े ॥६८।। मानिनीमानभङ्गमाह अणुणअखणलद्धसुहे पुणो वि संभरिअमण्णुदूमिअविहले। हिमए माणवईणं चिरेण पणअगरुओ पसम्मइ रोसो ॥६६॥ [ अनुनयक्षणलब्धसुखे पुनरपि संभृतमन्युदुःखितविह्वले । हृदये मानवतीनां चिरेण प्रणयगुरुकः प्रशाम्यति रोषः ॥ ] मानवतीनां हृदये रोषश्चिरेण प्रशाम्यति । किंभूते । अनुनयः प्रसादनं तत्क्षणे सन्धं सुखं येन | अनुनयेन क्षणं न्याप्य लब्धसुखे इति वा । पुनरपि संभृतेन मन्युनापराधेन दुःखिते अत एव विह्वले व्याकुलीभूते । रोषः कीदृक् । प्रणयेन गुरुकोऽनुन्मूलनीयः । तथा च यथा यथा प्रणयाधिक्यं तथा तथापराधे सति कोपाधिक्यामित्यनुनथेन प्रसादोन्मुखमपि हृदयं मन्युबी जस्मरणेन निवर्तत इति चिरकालेन प्रसादो भवतीति भावः ॥६६॥ विमला-मानिनी नायिकाओं के हृदय में प्रवद्ध (अपराधजन्य ) रोष चिरकाल में शान्त हुआ; क्योंकि अनुनय-विनय करने से उनके हृदय को क्षण भर सुख तो मिला,किन्तु नायक द्वारा किये गये अपराध के मूल कारण को स्मरण कर पुनः दु.खित एवं विह्वल हो गया ॥६६॥ स्त्रीणां वैलक्ष्यमाह अलअंछिवइ विलक्खो पडिसारेइ वल जमेइ णि अस्थम् । मोहं आलवइ सहि दइ पालोअणडिओ विलासिणि सत्थो ।॥ ७० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy