SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ ४२५ एव - अवमानितानादरविषयीकृता रामस्य कथा यत्र तथाभूतम् । सति रावणे को राम इत्येवंरूपनिश्चयात् । अत एव यथापुरो यथापूर्वं प्रवृत्तो युवतीजनानां व्यापारः संभोगादिर्यत्रेति रतिभावस्योदयः ॥६६rr विमला -- रजनीचरों को रात्रि का आगमन बहुत अच्छा लगा, क्योंकि उन्हें शत्रु (राम) का निवारण करने में रावण के समर्थ होने का पूर्ण विश्वास है, अतएव राम की चर्चा तक भी कोई नहीं करता और युवतियाँ अपने ( सम्भोगादि ) व्यापार में पूर्ववत् प्रवृत्त रहीं ।। ६६ । । स्त्रीणामनुरागातिशयमाह - पिपासाहि णिश्रत्तो समुहं अलिअं पि जं भणइ दुइजणो । तं चित्र कामिणिसत्थो दूमेन्त पि बहुसो णिअत्तेइ कहम् ||६७ || [ प्रियपार्श्वान्निवृत्तः संमुखमलीकमपि यद्भणति दूतीजनः । १ तामेव कामिनीसार्थो दुन्वन्ती (ती) मपि बहुशो निवर्तयति कथाम् ॥ ] प्रियस्य पार्श्वत्समीपान्निवृत्त आगतो दूतीजनः संमुखमग्रत एव अलीकमपि 'स न स्वयमेष्यति न वा त्वां नेष्यति, किं तु तवापराधानुक्त्वा परस्यामनुरज्यति' इत्यादि मिथ्यापि यद्भणति दुन्वन्ती (ती) मुपतापयन्तीमपि तामेव कथां कामिनीसार्थो बहुशो निवर्तयति रस निर्भरत्वात्पुरुषरूपामपि दूति ! स मां प्रति किमुक्तवान्, कि वा करिष्यति, मया किंचिदत्र न श्रुतम् किंचिदत्र न बुद्धम्' इत्यादिव्याजेन शतधा परावर्त्य शृणोतीत्यर्थः ॥६७॥r विमला – प्रिय के पास से लौटी दूतियों ने ( नायिका के ) सामने जो मिथ्या बात ( 'नायक न तो आयेगा और न ही तुमको अपने पास बुलायेगा' इत्यादि ) कही, नायिकाओं का समूह उस सन्तापदायिनी बात को भी बार-बार दूती से कहला कर सुनता था ।। ६७ ।। तासां वैदग्ध्यमाह सअणेसु पणअकल हे समुहणिसण्णपिअवेल विज्जन्तीहि । परिवत्तिउं ण चइअं वरं णअणेसु विप्रलिअं बाहजलम् ॥ ६८ ॥ [ शयनेषु प्रणयकलहे सं मुखनिषण्णप्रियव्यावर्त्यमानाभिः । परिवर्तितुं न शक्तिं केवलं नयनयोर्विगलितं बाष्पजलम् ॥ ] प्रणयकलहे सति शयनेषु संमुखनिषण्णैः संमुखस्थेः प्रियैर्व्यावर्त्यमानाभिः । 'इतो बहिर्व्रज, किं तव प्रयोजनम्' इत्याद्युक्त्वा कराभ्यामन्यतोऽभिमुखीकर्तुं प्रेरिताभिः कामिनीभिः परिवर्तितुं पराङ्मुखीभवितुं न शक्तिम् । तथा सति १. 'अलीकामपि यां भणति' इति भवेत् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy