SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ ४२२ ] सेतुबन्धम् [ दशम त्पित्सया उद्वेगेनोन्मीलन्ती बहिर्भवन्ती तारका यस्य तत् । तथा च प्रथमं कामवशात्सुखभावनया किंचिदन्तहितापि तारका पुनरुद्वेगवशात्सुखविच्छेदादुन्मीलिताभूत् । अत एव भयं ज्ञापयतीति भावः ।।६१॥ विमला-उनके नेत्र जो ( पहिले ) सुरतसुख से किंचित् मुदे हुये थे, अतएव (तारकारूप ) भ्रमर से स्वल्प आक्रान्त मालतीमुकुल के समान हो रहे थे, अब समरजन्य उद्वेग से उन्मीलित तारका ( कनीनिका ) द्वारा समरजन्य त्रास को सूचित कर रहे थे ॥६१।। अथासां त्रासोपमर्दकस्य शृङ्गारस्योत्कर्षमाह अह ससिजणिग्रामोए मअपरिवढिअपिआहिसारणसोक्खे। मअणुम्मलिअमाणे राअपराहोणर इसुहम्मि परोसे ॥६२।। बलइ' अमिअकुविओ अवसाइअहरिसिओ प्रईइ सरीरम् । ससइ अचुम्बिअसुहिनो मनपाअडिअहिअ प्रो विवसिणिसत्थो॥६३॥ (जुग्गअम् ) [ अथ शशिजनितामोदे मदपरिवर्धितप्रियाभिसारणसौख्ये । मदनोन्मूलितमाने रागपराधीनरतिसुखे प्रदोषे॥ वलति अदूनकुपितोऽप्रसादितहर्षितोऽत्येति शरीरम् । श्वसिति अचुम्बितसुखितो मदप्रकटितहृदयो विलासिनीसार्थः॥] (युग्मकम् ) अथ रतिभयविरुद्धभावोत्पत्त्यनन्तरं प्रदोषे सतीति संदंशकेनोत्तरस्कन्धके क्रिया कर्तृ समन्वयः कर्तव्यः । कीदृशे । शशिना जनितः प्रहर्षो यत्र । एवं मदेन परिवधितानि प्रियाभिसारणरूपसौख्यानि यत्र । यद्वा मदेन कामोत्कर्षेण परिव. धितं प्रियाभिसारणेन प्रियस्यानयनेन सौख्यं यत्र । 'मदाज्ञया सकामः प्रिया स्वयमेवाभिसरति' इति नायिकायाः, 'मदुत्कण्ठासमकाल मेवाहमनयाहूतः' इति नाय. कस्य चेति भावः । यद्वा परिवधितेन मदेन नायिकाया यदभिसारणं तेन सौख्यं यत्र, द्वयोरित्यर्थात् । 'सकामोऽयमभिसारयति माम्' इति नायिकायाः, 'मदं कृतार्थयितुमाहूतेयमागतैव' इति नायकस्य चेति भावः । एवं मदनेनोन्मूलितो मानो यत्र । यद्वा मदनस्योन्मूलितं मानमियत्ता यत्र । एवं रागोऽनुरागस्तत्पराधीनं रतिसुखं यत्र । कदाचिदनुरागं विनापि रतिसुखमुत्पद्यत इति, तदानीं चन्द्रिकासाम्राज्येन सर्वेषां सर्वत्रानुरागपूर्वकमेव तदासीदिति भावः । यद्वा 'राजपराधीन-' इति [पाठे ] राज्ञो रावणस्य पराधीनं रतिसुखं यत्रेत्यर्थः। यदीदानीं रावणो योद्धुमा १. अत्र 'दूमिअकुविओ' इत्यस्य व्याख्या त्रुटिता प्रतीयते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy