SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४२१ [ वेपते श्वसिति क्लाम्यति शयने आमुञ्चति निःसहोऽङ्गानि । न विज्ञायते किं भीत उत मदनपरवशो विलासिनीसार्थः ॥] विलसिनीनां सार्थो वेपते श्वासं त्यजति क्लान्ति याति, निःसहः सञ्शयनेऽङ्गान्यामुञ्चति त्यजति तन्न विशिष्य ज्ञायते किं रामाद्भीत उत पक्षान्तरे मदनपरतन्त्रः । वेपनादिकार्याणां भयमदनोभयसाधारणत्वादिति भावः ॥५६॥ विमला-विलासिनी-वृन्द काँपता, साँसें छोड़ता, क्लान्ति को प्राप्त होता, निःसह होता शयन पर अंगों को त्यागता था। इस बात का पता नहीं चलता था कि वह राम से भयभीत है अथवा मदनपरवश है ॥५६॥ राक्षसीनां कातरतामाहपिअ अमवच्छेसु वणे ओवइमदिसागइन्दवन्तुल्लिहिए। वेवइ दळूण चिरं संभाविअसमरकाअरो जुवइजणो ।। ६० ।। [प्रियतमवक्षःसु व्रणानवपतितदिग्गजेन्द्रदन्तोल्लिखितान् । वेपते दृष्ट्वा चिरं संभावितसमरकातरो युवतिजनः ॥] संभावित उपस्थितो यः समरस्तेन कातरो युवतिजनश्चिरं वेपते । किं कृत्वा । प्रियतमवक्षःसु व्रणान्दष्टवा । किंभूतान । भवपतितस्य प्रहर्तुमागतस्य दिग्गजेन्द्रस्य दन्ताभ्यामुल्लिखितान्कृतचिह्नान् । तथा च वक्षःक्षतदर्शनेन शूरत्वनिर्णयात्सङ्ग्रामावश्यकत्वज्ञानसचिवेन पूर्वमिन्द्रयुद्धे सक्षता अपि भाग्येन जीविताः संप्रति किं स्यादिति संदेहेन' कम्प इति त्रासरूपभावोदयः ।।६०॥ विमला-युवतियां अपने-अपने प्रियतम के वक्षःस्थल में, (प्रराहार्थ) नीचे उतरे हुये दिग्गजेन्द्र के दाँतों से किये गये क्षत के दाग को देखकर (पहिले तो इन्द्रयुद्ध में भाग्य से जीवित बच गये थे, लेकिन इस रामयुद्ध में न जाने क्या हो, इस संदेह में पड़ कर ) उपस्थित युद्ध से त्रस्त हो अत्यन्त कम्पित हो उठीं ॥६०॥ पुनस्त्रासमेवाहसुरअसुहद्धमउलिअं भमरदरक्कन्तमाल ईमउलणिहम् । साहइ समरुप्पेसं उप्पित्थुम्मिल्लतार णअणनु प्रम् ।। ६१ ।। { सुरतसुखार्धमुकुलितं भ्रमरदराक्रान्तमालतीमुकुलनिभम् । शास्ति समरोत्पेषमुत्पित्सोन्मीलत्तारकं नयनयुगम् ।।] तासां नयनयुगं कर्तृ समरोत्पेषं समरत्रासं शास्ति कथयति । कीदृक् । सुरतसुखेनार्धमुकुलितं किंचिन्मुद्रितम् । अत एव भ्रमरेण ईषदाक्रान्तं यन्मालतीमुकुनं तत्तुल्यम् । मुकुले दरप्रविष्ट एव भ्रमर इति मुकुलिताक्षितारकातील्यम् । अथो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy