SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ माश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [४२३ कारयेत्, तदा सर्वेऽपि तत्र गच्छेयुरिति रतिसुखं न भवेदिति भावः । विलासिनीनां स्वार्थों वलति च परावर्तते च। त्रासमुत्सृज्य शृङ्गारे प्रवर्तते इत्यर्थः । मानमुत्सृज्य नायकसंमुखीभवतीति वा। तदेवाह-(?............) प्रियतमैरप्रसादितोऽपि हर्षितः सन् शरीरमत्येति । प्रियतमोपरि समर्पयतीत्यर्थः । अथ नायकेन चुम्बितस्तेन सुखितः सन् श्वसिति श्वासं त्यजति च सुखवशात् । कीदृक् । मदेन प्रकटितं व्यक्तं हृदयं यस्येति सर्वत्र हेतुः। स्वायत्त्यभावादिति भावः । वयं तु-'पूर्वस्कन्धकविशेषणचतुष्टयेन सह क्रमेणोत्तरस्कन्धकवाक्यार्थचतुष्टयस्य समन्वयः। तथाहि-यतः शशिजनितामोदे, अत एवादूनकुपितः, कुपितोऽप्यदूनोऽनुपतप्तः सन्वलति चन्द्रजनितानन्देन कोपजन्योपतापशान्त्या नायकानयनोद्योगमाचरतीत्यर्थः। एवं यतो मदपरिवधितेत्यादि अत एव प्रियागमनानन्तरं प्रियरप्रसादितोऽपि हर्षितः सन् शरीरमत्येति । तदुपरि पातयतीत्यर्थः । एवं यतो मदनोन्मूलितमाने अत एव प्रियेणाचुम्बितोऽपि सन् सुखितः श्वसिति तदीयपरिरम्भणजनितसुखाविष्काराच्छ्वासं मुञ्चतीत्यर्थः । एवं यतो रागपराधीनेत्यादि अत एव मदप्रकटितहृदयोऽनुरागसाम्राज्यात्' इति ब्रूमः ॥६२-६३॥ विमला-तदनन्तर प्रदोषकाल आने पर चन्द्रमा के द्वारा जनित प्रहर्ष से विलासिनियों का समूह कुपित होने पर भी ( कोपजन्य सन्ताप के शान्त होने के कारण ) प्रसन्न हो नायक को ले आने में प्रवृत्त हो गया, कामोत्कर्ष से प्रिय के ले आने का सुख परिवर्धित होने पर प्रिय के द्वारा विना प्रसन्न किया गया ही हर्षित हो उसने प्रियतम के ऊपर शरीर-समर्पण कर दिया, मदन द्वारा मान विनष्ट कर दिये जाने पर प्रिय के द्वारा विना चुम्बित ही सुखित हो वह श्वसित हो उठा तथा रतिसुख के अनुरागाधीन होने के कारण उसका हृदय कामोत्कर्ष से प्रकटित हो गया ॥६३-६३।। नवोढाकोपमाह रोसपुसिआहराणं दहअबलामोलि चुम्बणपण्णाणम् । णि व्वलिअमण्णुगरुअंहरइ पराहुत्तजम्पि जुमईणम् ।।६४॥ [ रोषप्रोञ्छिताधराणां दयितबलामोटितकचम्बनप्ररुदिता(दती)नाम् । निर्वलितमन्युगुरुकं हरति पराङ्मुखजल्पितं युवतीनांम् ।। ] दयितस्य बलादामोटितकेन बलादामोद्य । बलात्कारेणेत्यर्थः। कृतं यच्चुम्बनं तेनानभिमत्या प्ररुदतीनां पराङ्मुखेन दयितसांमुख्यपरिहारेण जल्पितं सोपालम्भवचनं निर्वलितेन स्पष्टेन मन्युना ईकरोषेण गुरुकं परिपुष्टं सत् हरति । दयितस्य चित्तमित्यर्थात् । यथा यथा किंचिदुक्त्वा स्मारयति तथा तथा मनोहारि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy