SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ नाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [३८५ यस्य चैकस्मिन्नेव शिखरे रविपथः समाप्यते सदा । कीदृक् । दक्षिणोत्तरायणाभ्यां नभसि गमनागमनेन विलुलितः घृष्टः । तथा चायनद्वयेऽप्यध्वनां मिथो व्यवधानोत्कर्षेऽप्येक शिखर एव सदा पर्यवस्यतीति शिखरस्य बृहत्त्वम् । पुनः कीदृक् । शोषितः सन्मृदितो द्रुमाणां संघातो यत्र । नित्यसंचारादिति भावः ॥३॥ विमला-सूर्य का पथ, जो सदा दक्षिणायन तथा उत्तरायण दोनों अयनों के द्वारा आकाश में ( सूर्यरथ के ) यातायात से घिस पिट उठा है एवं जिसमें वृक्ष शुष्क कर दिये तथा कुचल दिये गये हैं, इस (सुवेल ) के एक ही शिखर में समाप्त होता है ॥८३॥ वृद्धिमाह जेण भरभिण्णवसहं अफण्णरसाअलं समोत्थइअणम् । सवदिसाविच्छूढं परिवड्ढन्तेण वढि व तिहुअणम् ।।८४॥ [ येन भरभिन्नवसुधमाक्रान्तरसातलं समवस्थगितनभः । सर्वदिग्विक्षिप्तं परिवर्धमानेन वर्धितमिव त्रिभुवनम् ॥] परि सर्वतो भावेन वर्धमानेन येन गिरिणा त्रिभुवनं वधितमिव । दूरदेशव्यापिकृतमित्यर्थः । तदुपपादयति--किंभूतम् । येन गिरिणा भरेण देहपरिणाहेन भिन्ना वसुधा यत्र । आ मूल निखातत्वात् । अथ येन आक्रान्तं रसातलं यत्र । मूल विस्तारात । तथा येन समवस्थ गितमतिव्याप्तं नभो यत्र । शिरसो महत्त्वात्तथाभूतम् । अत एव सर्वासु दिक्षु विक्षिप्तं प्रेरितम् । तथा चोपरि शिखरसमृद्धया नभः समुत्तोलनं परितो मूलस्थौल्येन पृथिव्याः प्रसारणमधस्ताच्च मूलवृद्धया पातालयन्त्रणमित्येवं क्रमादेकस्यैव त्रैलोक्यप्रेरणक्षमत्त्वेन महत्त्वमुक्तम् ॥२४॥ विमला-इस सुवेल ने अपने भार से पृथिवी को विदीर्ण कर दिया है, ( मूलविस्तार से ) रसातल को आक्रान्त कर लिया है तथा (ऊवं भाग के विस्तार से ) आकाश को आच्छादित कर लिया है, अतः मानों सब ओर बढ़ते हुये इसने त्रिभुवन को बढ़ा दिया है ॥४॥ सदा सर्वर्तु सत्तामाहगन्धावद्धमपरा वसन्ति जत्थ सम सुरअणाणुगमा । अण्णोष्णं पडिऊला एक्कक्खम्भल्लिासरगम व्व उदू ॥८॥ [ गन्धाबद्धमधुकरा वसन्ति यत्र समकं सुरवनानुगताः । __ अन्योन्यं प्रतिकूला एकस्तम्भनिगलितसुरगजा इवर्तवः ॥] यत्रान्योन्यं प्रतिकूलाः परस्परविरुद्धा अपि ऋतवः सममेक दैव सन्ति । रावणप्रभावाद्देशभेदाद्वा । एवं एक स्तम्भनिगलिताः सुरगजा इव । यथा ते मिथो विरुद्धा अपि वसन्तीत्यर्थः । उभये किंभूताः। गन्धेन सौरभेण, ऋतुपक्षे-पुष्पस्य, २५ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy