SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [३८३ विमला-यहां सिंह मेघों को ( गज समझ कर) विदीर्ण करते हैं । उस समय वे ( मेघ ) सिंहों के अङ्कुशाकार नखाग्र भाग पर लगे हुये, (पीड़ा के कारण) चिल्लाते हैं और सिंह उन्हें खींचते हैं, अतएव सिंहों के मुंह पर गिरे हुये विबुन्मण्डल से उनके गर्दन के बाल कुछ जलने लगते हैं और वे उन्हें (बुझाने के लिये) हिलाते हुए इधर-उधर भ्रमण करते हैं ।।७।। हरि चन्दनेषु गज स्थितिमाह प्रोज्मरमज्जणसुहिमा अस्थ पुणो वि दिवसाअवकिलिम्मन्ता । णिव्याअन्ति णिसण्णा खन्धुग्घठहरिचन्दणदुमेसु गआ॥५०॥ [निर्झरमज्जनसुखिता यत्र पुनरपि दिवसातपक्लाम्यमानाः । निर्वान्ति निषण्णाः स्कन्धोद्धृष्टहरिचन्दनद्रुमेषु गजाः ॥] यत्र गजा: स्कन्धेषु प्रकाण्डेषु स्कन्धेन स्वांसेन वा उद्धृष्टाः कण्डूमार्जनाय कृतघर्षणा ये हरिचन्दनद्रुमास्तेषु निषण्णाः सन्तः शैत्यानिन्ति सुखीभवन्ति । किंभूताः । निर्झरेषु मज्जनेन सुखिताः पुनरपि दिवसातपेन क्लान्ति नीयमानाः । तथा च प्रथमतापेन मज्जनं तदनुतापेन छायाश्रयणमिति सर्वथा सुखजनकलमुक्तम् । 'निर्वाणमस्तं गमने निर्वृतौ जलमज्जने । निर्वाणमपवर्गेऽपि निर्वाणं निति विदुः ॥' इति धरणिः ।।८०॥ विमला यहाँ गज निझरों में मज्जन कर सुखी हो चुके हैं, फिर भी दिन की धूप से क्लान्त होकर चन्दन वृक्षों की छाया में आकर ( खुजली मिटाने के लिये उनके वनों में कन्धे रगड़ कर बैठते हैं और सुखी होते हैं ॥८॥ रविगतागतमाहजत्थ अ भमिरमहुअरं कामलालग्गधवलचामरपम्हम् । ससिउद्धअकुसुमर णज्जइ तुरिआण रइतुरंगाण गमम् ॥८॥ [ यत्र च भ्रमणशीलमधुकरं कटकलतालग्नधवलचामरपक्ष्मम् । श्वसितोघृतकुसुमरजो ज्ञायते त्वरितानां रवितुरङ्गाणां गतम् ॥] यत्र च दक्षिणायने त्वरितानां रवेस्तुरङ्गाणां गतं ज्ञायते । कथमित्याह-किभूतम् । कटकलतासु लग्नानि धवलानि चामराणामर्थात्कण्ठादिनिबद्धानां पक्ष्माणि रोमाणि यत्र । अत एव तत्संघट्टाद्भरि भ्रमणशीला मधुकरा यत्र । लतावर्तिन एवेत्यर्थात् । एवं श्वसितेन हयानामेव उद्भूतमुत्थापितं कुसुमानां रजो यत्र लतानामेव । तथा चोड्डीनमधुकरचामरपक्ष्मकुसुमपरागोदगमैरेवानुमीयते रविरनेन पथागत इति । न तु दृश्यते । कुञ्जकंदरादिवशादिति भावः । पक्ष्म सूत्रादिसूक्ष्मांशे किल्के नेत्रलोमनि' इति विश्वः ।।८१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy