SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ ३८२] सेतुबन्धम् [ नवम मार्ग पाने के लिये ) घूमता रहता है । वह ( सामने प्रतिरोध होने से ) शिलाभित्ति पर कुछ तिरछा मुड़ जाता है और वहीं विशाल सर्पों की मणियों के तेज से अभिभूत हो उसका तेज नष्ट हो जाता है ||७७|| कम्पोत्कर्षमाह ग्रामोइअपानालो जस्स खउत्पाअकम्प णिद्दअविहुश्रो । पव्वालेइ महिअलं श्रवलिच्छि असेससानरो मरहरो || ७८ ॥ [ आमोचिपातालो यस्य क्षयोत्पातकम्पो निर्दयविधुतः । प्लावयति महीतलमप्रतिष्ठशेषसागरो मकरगृहः ॥ ] 1 क्षयः प्रलयः तद्रूपोत्पातकृतकम्पः येन । निर्दयं विधुतः आन्दोलितः । मकरगृहः समुद्रो यस्य महीतलं तटभूमि प्लावयति । किभूतः । आमोचितं त्यक्तं पातालं येन । कम्पकृतोच्छलनात् तथा च विश्वव्यापनक्ष मोऽप्येतत्कृतप्रतिरोधादन्यत्र गन्तुं न शक्नोतीति भावः । तदुक्तम् - अप्रतिष्ठा अनासादिताः शेषसागरा येन । एतत्कृव्यवधानादेवेति तुङ्गत्वदृढत्वदृढमूलत्वानि कथितानि । वस्तुतस्तु यस्य क्षयोत्पातकं येन विधुतः समुद्रो महीतलं प्लावयतीत्यन्वयः । तथा च सागरान्तरनैरपेक्ष्येणापि प्रलये महीं यद्वाप्नोति तत्सुवेलकम्पादुच्छलितः सन्नित्युत्प्रेक्षितम् । तेन समुद्रक्षोभ'जनक कम्पाधारत्वेन महत्त्वमुक्तमिति मदुन्नीतः पन्थाः ॥ ७८ ॥ विमला - इस ( सुवेल ) के प्रलयकृत कम्पन से निर्दयतापूर्वक आन्दोलित किया गया समुद्र, पाताल त्याग कर ( अत्यन्त वेग से उछल कर ) सुवेल के महीतल ( तटभूमि ) को प्लावित करता है तथा ( इस सुवेल के व्यवधान से ही ) - समुद्र शेष सागरों तक नहीं पहुँच पाता है ॥ ७८ ॥ मेघसिंहयोः सहावस्थितिमाह जत्थ भमन्ति हंकुस सिहरसमासण्णमुहलकड्ढिअजलआ । मुहपडिप्रविज्जु मण्डलवर पज्ञ्जलि अधुअकेसरा केसरिणो ॥७६॥ [ यत्र भ्रमन्ति नखाङ्कुश शिखरसमासन्नमुखरकृष्टजलदाः । मुखपतितविद्युन्मण्डलदर प्रज्वलितधुतकेसराः केसरिणः ॥ ] यत्र केसरिणः सिंहा भ्रमन्ति । किंभूताः । अङ्कुशाकारनखशिखरे समासन्ना लग्ना: । विद्धत्वात् । अत एव मुखराः पीडावशेन शब्दायमानाः सन्त आकृष्टा जलदा यैः । अत एव संमुखतया मुखे पतितेन विद्युन्मण्डलेन किचित् प्रज्वलिता अत एव धुताः केसरा यैस्ते । तथा च करिभ्र मान्नखविपाटितजलधरोदर निर्गत विद्युज्ज्वलितानां केसराणां निर्वापणाय यथा यथा पतनं तथा तथाधिकमग्न्युत्ते जनम् । अतः परिभ्रमणमिति भावः ॥७६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy