SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३६८] सेतुबन्धम् [ नवम विमला-यह ( सुवेल ) बाहुप्राय शिखरों से सजल नील मेघ के समान श्यामवर्ण वाली, नक्षत्रलोक से अपूर्व वर्ण को प्राप्त मेखला वाली नभश्री को प्रच्छादित ( तिरोहित ) कर रहा है, (नभःश्रीरूप नायिका को मेरे समीप वर्तमान देखकर प्रतिनायिकारूप दिशायें क्रोध करेंगी, इसलिये नायिका को तिरोहित कर ) मानों पीछे आने वाले ( करिष्यमाण ), दिशाओं के क्रोध को छिपा रहा है ( नायिका के न दिखायी पड़ने पर प्रतिनायिका का क्रोध अपने-आप तिरोहित हो जायेगा)। विमर्श-समासोक्ति अलंकार है ॥४६।। गुणान्तरमाह असुरबन्दिसाहारणं असुरवं दिसाहारणम् । सूरअं तमणिवाल सूरअन्तमणिवालअम् ।।५।। [ असुरबन्दिसाधारणमसुरवं दिगाधारकम् । सूरगं तमोनृपालयं सूरकान्तमणिपालकम् ।।] एवमसुरबन्दिसाधारणम्, न सुरबन्दीनां देवस्त्रीणां साधारणम् । तुल्योपभोग्यम् । यथा राक्षसीनामुपभोगविषयस्तथा न देवस्त्रीणामित्यर्थः । यद्वा असुरबन्दिसाधारणम् । असुरं रावणं बन्दितुं शीलमेषां तेऽसुरबन्दिनो राक्षसास्तेषां साधारणम् । सर्वेषामपि तुल्योपभोग्यम् । द्वितीयपदे-असुरवं, न शोभते रवः शब्दो यत्र तम् । सिंहादिराक्षसरवाधारत्वात् । अथवा असुरं रावणं वाति याति, वाधातोः कप्रत्ययः । रावणगामिनम् । तदाक्रमणविषयत्वादित्यर्थः। एवं दिगाधारकम् । दिशामाधारभूतम् । दिगाहारकं वा । दिशामाहारकम् , आकर्षकमित्यर्थः । तत्रैव समाप्तेर्दिशां धारणं धारकं वा । यद्वा दिश्याधारकम् । दिश्यं दिग्भवं तस्याधारकम् । 'दिश्यं तु त्रिषु दिग्भवे' । तृतीयपदे- सूरगं, सूरं सूर्य गच्छतीति यस्तम् । उच्चत्वात् । अथवा शोभना उरगाः सर्पा यत्र तम् । एवं तमोनृपालयम् । तम एव नृपः । पररपरिभूतत्वात्तस्यालयं गृहम् । कुञ्जकंदराबहुलत्वात् । यद्वा तमोनिर्वापकम् । अन्धकारशमकम । रत्नादिमयत्वात् । चतुर्थपदे--सूर्यकान्तमणिपालकम् । सूर्यकान्तमणीनां चालयम् । यद्वा सूर्यतान्तमणिपालयम् । सूर्यतान्तो ग्लानो यत्र । मणिपो रत्नाकरस्तदालयः । पश्चादेतयोः कर्मधारयः । तम् ।।५०॥ विमला-यह ( सुवेल) असुर ( रावण ) की वन्दना करने वालों ( सकल राक्षसों का ( साधारण ) समान रूप से उपभोग्य है । यहाँ (सिंहादि वन्य पशुओं तथा राक्षसों का आधार होने से ) शोभन शब्द नहीं हैं। यह सूरग है अर्थात् सूर्य तक ऊँचा चला गया है अथवा ( शोभना उरगा यत्र तम् ) बड़े-बड़े सणे वाला है । यह तमरूप नृप का गृह है तथा सूर्यकान्त मणियों का पालक है ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy