SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् देहमहत्त्वाह हरिणा बलिमहिहरणे समए जलएहि जलणिहोहि जमन्ते । जंण चइअं भरेउं तं देहेण भुप्रणं भरेऊण ठिअम् ॥५१॥ [ हरिणा बलिमहीहरणे समये जलदैर्जलनिधिनियुगान्ते। यन्न शकितं भतु तदेहेन भुवनं भृत्वा स्थितम् ॥ ] किंभूतम् । तद्भुवनं देहेन शरीरेण भृत्वा व्याप्य स्थितम् । यदबलेमहौहरणे विष्णुना, समये वर्षासु जलयुगान्ते प्रलये जलनिधिभि: सप्तभिरपि भतुं न्याप्तुं न शकितं न पारितम् । तथा च विष्णुप्रभृतिभ्योऽपि व्यापकशरीरमित्यर्ष इत्यतिशयोक्तिः ॥५१॥ विमला-जिसे बलि की पृथ्वी हरते समय हरि (त्रिविक्रम ), वर्षाकाल में मेघ तथा प्रलय काल में सातो समुद्र व्याप्त नहीं कर सके, यह उसी भुवन को अपने देह से व्याप्त किये स्थित है। विमर्श-अतिशयोक्ति अलंकार है ॥५१॥ तदेवाह अत्था व वहन्तं जालन्तरणिग्गउद्धअम्बमऊहम् । पासण्णसिहरवणयबोलीण पणठ्ठमण्डलं विअसमरम् ॥५२॥ [ अस्तायमानमिव वहन्तं ज्वालान्तरनिर्गतोलताम्रमयूखम् । आसन्नशिखरवनदवव्यतिक्रान्तं प्रणष्टमण्डलं दिवसकरस् ॥] एवं दिवसकरं वहन्तम् । कीदृशम् । आसन्नस्य निकटवर्तिनः शिखरस्य वनदवेन व्यतिकान्तमाक्रान्तम् । अत एव प्रणष्टमदृश्यं मण्डलं यस्य तम् । एवं ज्वालानामन्तरेण निर्गता बहिर्भूता ऊर्ध्ववर्तिनः सन्त आताम्रा मयूखा यस्य । तथा चाताम्रोवंगतिदावानलज्वालाभिः प्रेरितानां दावाग्निप्रविष्टस्य रवेरपि किरणानामूध्वंगतित्वमाताम्रत्वं चात एवोत्प्रेक्षते। अस्ताय मानमिव अस्तं प्रयातमिव । अस्तमनेऽपि मण्डलस्यादृश्यता किरणानामूर्ध्वता लौहित्यं चेति भावः ।।५२॥ विमला-यह सूर्य को धारण करता है । वह ( सूर्य ) निकटवर्ती शिखर के दावानल से आक्रान्त है, अतएव उसका मण्डल अदृश्य है । दावानल-प्रविष्ट उसकी किरणें भीतर से निकल कर ऊर्ध्ववर्ती एवं लाल हैं, अतएव वह ( सूर्य ) मानों अस्तंगत हो रहा है ॥५२॥ सिन्धुतरङ्गाभिघातमाहवडवामूहसंतावे भिण्ण अडेअ गरुए तरङ्गप्पहरे। प्रविरहिअकुलहराण व सरिआण कए ण साअरस्स सहन्तम् ॥५३॥ २४ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy