SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [३११ खण्डेन तुवरं कषायं सत्सुरभि । मदिरायामपि मधूकादिखण्डार्पणात्कषायता सौरभं चेति साम्यम् । 'तुवरस्तु कषायोऽस्त्री' इत्यमरः । तथा च पूर्वमपि महीधरेण मथितः समुद्रः सुरा चामत् । संप्रति सलिलस्यैव ताम्रकषायसुरभित्वात्सुरात्वमित्युत्प्रेक्षा ॥५॥ विमला-सागर का सलिल पर्वतों से मथ उठा, गेरू के स्खलन से उसका वर्ण सरस पल्लव के समान लाल हो गया तथा पर्वतीय द्रुमों के खण्डों से वह कषायित एवं सुरभित हो गया। इस प्रकार मानों पर्वत से मथित मदिरा समुद्र से पुनः उत्पन्न हो रही थी ।। ५५ ।। अथ समुद्रसंचारेण सेतुस्थैर्यमाहसंचालेइ समुद्दो जह जह विरलठ्ठि धराहरणियहम् । तह तह विरामसिहरो पूरिमविवरस्थिरो घडइ सेउवहो ॥५६॥ [ संचालयति समुद्रो यथा यथा विरलस्थितं धराधरनिवहम् । तथा तथा विशीर्ण शिखरः पूरितविवरस्थिरो घटते सेतुपथः ।।] सेतो विरलस्थितं ब्यबहितस्थितं धराधराणां निवहं यथा यथा समुद्रः संचालयति तथा तथा विशीणं चूणितं शिखरं यत्र तथाभूतः सेतुपथः पूरितेन विवरण स्थिरः सन् घटते । पर्वतपतनाज्जातसमुद्रक्षोभेण सेतुपर्वतानां चलने परस्परमिल. नाच्छिखरभङ्गेनावकाशपूरणादन्तरालविरहात्सुदृढः सेतुरुत्पद्यते इत्यर्थः ॥५६॥ विमला--- पर्वतपतन से संक्षुब्ध होने के कारण ) समुद्र पर्वतों को ज्यों-ज्यों संचालित करता त्यों-त्यों परस्पर मिलने से उनके शिखर विशीर्ण होते और उनसे रहे-सहे विवर भी पूर्ण हो जाते-इस प्रकार सेतु और भी अधिक सुदढ़ हो जाता था ॥ ५६ ॥ अथ सेतोरनिर्धारणीयरूपतामाहपडइ णु णहमलघडिओ कढिज्ज इ णु मलाहि चिरणिम्माओ। घडइ णु समुद्दसलिले धडियो गीह णु रसाअलाहि णलवहो ॥१७॥ [पतति नु नभस्तलघटितः कृष्यते नु मलयाच्चिरनिर्मितः । घटते नु समुद्रसलिले घटितो निरेति नु रसातलान्नलपथः ॥] नुशब्दो विकल्पे उत्प्रेक्षायां वा । नलपथः कपिभिर्नभस्तले घटितः सन् पतति नु । समुद्र इत्यर्थात् । चिरनिर्मितः पूर्वमेव निर्मितो मलयात्कृष्यते नु । समुद्रस्य जले घटते स्वयमेवोत्पद्यते नु। रसातलाद्धटित एव सिद्ध एव निरेति निर्याति नु । तथा चोपरितः पतनं मलयादाकर्षणं सलिले तात्कालिक घटनं पातालादुत्थानं वा सेतोः किमिति निर्धारयितुं न पारितम् । सर्वत्र समानरूपत्वाद्वानराणां नलस्य च शीघ्रकारित्वादित्यर्थः ।।५७।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy