SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३१२] सेतुबन्धम् [ अष्टम विमला-(वानरों तथा नल की शीघ्रकारिता से ) यह निर्धारित नहीं किया जा सकता था कि यह सेतु वानरों द्वारा गगनतल में बनाया गया और वहाँ से समुद्र में गिर रहा है अथवा पूर्व निर्मित यह मलय गिरि से घसीट लिया गया है अथवा समुद्र के सलिल में स्वयम् उत्पन्न हो रहा है अथवा रसातल से यह बनाबनाया निकल रहा है ॥ ५७ ॥ अथ पर्वतानां सर्वत्र तुल्यरूपतामाहगअणम्मि उअहिसलिलं सलिलविमुक्के रसाअलम्मि णहअलम् । दीसइ तीसु वि सम णहसलिलरसाप्रलेसु पव्वअजालम् ॥५८।। [ गगने उदधिसलिलं सलिलविमुक्ते रसातले नभस्तलम् । दृश्यते त्रिष्वपि समं नभःसलिलरसातलेषु पर्वतजालम् ॥] गगने उदधिसलिलं दृश्यते, उच्छलितत्वात् । सलिल विमुक्ते रसातले नभस्तलं दृश्यते, तुच्छत्वात् । त्रिष्वपि नभःसलिल रसातलेषु पर्वतजालं समं तुल्यमेव दृश्यते, निरन्तरं वर्षणशालित्वात् । तथा च यत्र यस्यासंभवस्तदपि तत्र कृतमिति समुद्राकाशयोद्यत्ययेन स्थानत्रयस्यापि पर्वतमयत्वेन च नलस्य निर्माणकौशलं दर्शितम् ।।५।। विमला-गगन में समुद्र-सलिल, जलविहीन रसातल में नभस्तल तथा गगन, समुद्रसलिल और रसातल में पर्वतों का जाल समान रूप से दिखायी पड़ रहा था ॥ ५८ ॥ अथ सेतोरान्दोलनमाहवेलालाणणिअलिओ रसिऊण रसाअलठिअंपि समुद्दो। चालेइ सेउबन्धं खम्भं आरण्णकुज्जरो व्व वलन्तो॥५६॥ [ वेलालाननिगलि(डि)तो रसित्वा रसातलस्थितमपि समुद्रः । चालयति सेतुबन्धं स्तम्भमारण्यकुञ्जर इव वलन् ।] समुद्रः सेतुबन्धं चाल यति तरङ्गाभिघातेनान्दोलयति । किं कृत्वा । रसित्वा कल्लोलकोलाहलं कृत्वा । क इव । स्तम्भमारण्यकुञ्जर इव । यथा नवबद्ध कुञ्जरो बन्धनस्थानं स्तम्भं रसित्वा चीत्कृत्य चालयति उत्पाटयितुमान्दोलयति । समुद्रो गजो वा किं कुर्वन् । वलन्वक्रीभवन् । नित्यसंचारशीलत्वात । समुद्रः कीदृक् । वेला तरङ्गस्तटं वा, तद्रूपेणालानेन निगलि (डि)तो बद्धः। गजोऽप्यालानबद्धो भवति । सेतुबन्धं स्तम्भं वा किंभूतम् । रसातल स्थितमपि । गभीरनिखातत्वात् । अत्र समुद्रस्य गजेनोपमायां सेतोः स्तम्भत्वम्, वेलाया आलानत्वं च हेतुः ।।५६॥ विमला-वेलारूप आलान ( बेड़ी ) से निबद्ध, शब्द करता हुआ तथा इधर-उधर डोलता हुआ समुद्र, अत्यन्त गहराई तक गड़े हुये स्तम्भ को वन्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy