SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [३०६ संचरन्ति । एवं सति संचरत्तदीयशिखरप्रेरितसुरविमानजलधरपटलचलनादिना उच्छलितसमुद्रतरङ्गातिक्रमेण च निष्क्रियस्यापि नभस: कम्प उत्प्रेक्षित इवशब्देन ॥५१। विमला-पर्वतवतनजन्य तरङ्गों के अभिघात से धरा कम्पित हो गयी, नदियों का मुखजल विशीर्ण हो ऊपर को चला गया, समुद्र भी आन्दोलित हो गया, मेरुमलयप्रभृति अपने स्थान से शिथिल हो दोलायमान हो गये और इस प्रकार उनके शिखरों से प्रेरित ( सुरविमान एवं मेघपटल के चञ्चल होने से ) पृथिवी के इस संक्षोभ ने मानों आकाश को आन्दोलित कर दिया । ५१ ॥ अथ सेतोरीषदुद्भवमाहअप्रिसे उवहं होइ खणं अद्धदिण्णहरिहिअअसुहम् । अद्धोवइअमहिहरं अद्धोसारि अरसाप्रलं उअहिजलम् ॥५२॥ [ अर्कोत्थितसेतुपथं भवति क्षणमर्धदत्तहरिहृदयसुखम् । अर्धावपातितमहीधरमर्धापसारितरसातलमुदधिजलम् ॥] उदधिजलं भवति । कीदृक् । अर्धेन भागेन अर्धे वोत्थितः सेतुपथो यत्र । एवं क्षणं व्याप्याधं दत्तं हरीणां कपीनां हृदये सुखं येन । सेत्वर्धनिष्पत्त्यानन्दामित्यर्थः । एवं अर्धेऽवपातिताः क्षिप्ता महीधरा यत्र । अर्धावच्छिन्ना गिरयो वेलायामेव तिष्ठन्तीत्यर्थः । एवम् अर्धमर्धावच्छिन्नमपसारितमन्यतः क्षिप्त रसातलं यत स्तत् । तावदवच्छेदेन पर्वतपूरितत्वात् । एतेन सेतोरामूलत्वमुक्तम् ।।५२।। विमला-( इस प्रकार ) समुद्रजल के आधे भाग में सेतुपथ निष्पन्न हो गया, जिससे वानरों के हृदय को क्षणभर आधा आनन्द प्राप्त हुआ। समुद्रजल के शेष आधे भाग में पर्वत डाले जा चुके थे और ( अर्धनिर्मित सेतु के पातालव्यापी होने से ) रसातल का आधा भाग दूर हो चुका था ॥ ५२ ।। अथ सेतोलेन तिरोधानमाहणिम्माओ त्ति मुणिज्नइ दूराइद्धम्मि सारे सेतुबहो। सो चिअ सलिलभरन्तो थोआरद्धो व्व दीसइ णिप्रत्तन्ते ॥५३॥ [ निर्मित इति ज्ञायते दूराविद्ध सागरे सेतुपथः । स एव सलिलभ्रियमाणः स्तोकारब्ध इव दृश्यते निवर्तमाने ॥] दूरं व्याप्याविद्धे प्रेरिते सागरे सेतुपथो निर्मित इति दृश्यते । स एव सेतुपथः सागरे निवर्तमाने सति सलिलेन भ्रियमाणः पूर्यमाणः सन्स्तोकारब्ध इव दृश्यते । अयमर्थ:-क्षिप्तपर्वताभिघातद्विधाभूतसमुद्रजलयोर्दू रमुच्छलनात्सेतुनिर्मित एव दृश्यते । समुद्र स्याल्पजलत्वाद्यदा पुनस्तज्जलद्वयं परावृत्य समुद्रे मिलति तदा सलिलास्तमितत्वात्स्तोक एवेत्यभिघातजलयोरुत्कर्षः ॥५३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy