SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३०८] सेतुबन्धम् [ अष्टम कतखण्डानां वन्यफलमिश्रणेन हरितत्वोत्कर्ष इति भावः । एवं चूर्णितेन शङ्खकुलेन पाण्डुरतरा: फेना येषु ते । समानरूपत्वात् । तथा च जलीयपर्वतीयवस्तूनामेकीभावेन समुद्रक्षोभातिशय उक्तः ॥४६।।। विमला-तरङ्ग (गिरिपतन से ) दूर तक जा रही थीं तथा वे रत्नों की कान्ति से समुज्ज्वल सुशोभित हो रही थीं। उनमें पर्वताभिघात से टूटी मरकत मणि के खण्डों की हरीतिमा वन्य वृक्षों के रसनीय फलों के मिश्रण से उत्कर्ष को प्राप्त हो रही थी और चूणित शङ्खकुल से फेन पाण्डुतर हो रहा भा॥४६ ।। अथ पातालजलोद्गममाह घडमाणेहि अ सम झिज्जइ सेलेहि जेत्ति चिन उग्रही। उच्छलइ तेत्तिसं चिअ उत्थाङ्घि अमूलसलिलपरिपूरन्ती ॥५०॥ [ घटमानैश्च समं क्षीयते शैलैर्यावन्मात्रमेवोदधिः । उच्छलति तावन्मात्रमेवोत्तम्भितमूलसलिलपरिपूर्यमाणः॥] च पुनः सममेकदैव घटमानैः संबध्यमानैः शैलैर्यावन्मात्रमेव यावत्प्रमाणमेवोदधिः क्षीयते गिरिपातात्तरङ्गाणामुच्छलनेन जलहासात्तावन्मात्रमेव पुनरुच्छलति वर्धते । अत्र हेतुमाह-कीदृक् । उत्तम्भितं यन्मूलसलिलं पातालजलं तेन परिपूर्यमाणः ।...... समुच्छलतीत्यन्वयः । तेन यदैव क्षीयते तदैवोच्छलतीत्यर्थे पातालजलस्योल्बणत्वेन गाम्भीर्यमुक्तम् ॥५०॥ विमला-एक साथ सम्बद्ध किये गये शैलों से (तरङ्गों के उछलने के कारण) समुद्र जितना क्षीण होता उतना ही ऊपर उठे हुए पाताल-जल से पुनः परिपूर्ण होकर उछलता था ।। ५० ॥ क्षोणीक्षोभमाह उद्धप्फुडिअण इमुहा णिअअट्ठाण सिढिलोसरन्तमहिहरा। अन्दोलन्तसमुदा अन्दोलन्ति व णहं धरणिसंखोहा ॥५१॥ [ ऊर्ध्वस्फुटितनदीमुखा निजकस्थानशिथिलापसरन्महीधराः । आन्दोलत्समुद्रा आन्दोलयन्तीव नभो धरणिसंक्षोभाः ॥] धरण्याः संक्षोभा गगनमान्दोलयन्तीव । कीदृशाः । ऊर्ध्वानि सन्ति स्फुटितानि खण्डखण्डीकृतानि नदीनां मुखानि यैस्तानि(स्ते)। एवं निजकस्थानाच्छिथिलाः सन्तोऽपसरन्तो यतस्ततो दोलायमाना महीधरा येभ्यस्तानि (स्ते) । एवं आन्दोलन्तो दोधूयमानाः समुद्रा येभ्यः । तथा चायमर्थः-पर्वतपतनोत्थितकल्लोलाभिघातेन भूमिकम्पान्नदीमुखजलान्युद्धय विशीर्यन्ति सेतो निहितानि निजनिजस्थानस्थिता एव मेरुमलयप्रभृतयश्च गिरयो भूकम्पाहितमूलशैथिल्येन यतस्ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy