SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [३०७ पर्वतपतनेनाविद्ध: प्रेरितो य एवोदधेः सलिलार्धान्तः प्रथमं प्रतिनिवर्तते परावर्तते स एवान्यतोऽभिमुखमत एव विषममसंघटितं नलपथं वलयति वक्रीकृत्य ऋजुतां प्रापयति । दूरं गत्वा प्रतिनिवृत्तः कल्लोल एव सेतौ वक्रीभूतं गिरिमभिहत्य समीकरोतीत्यर्थः। तेन कल्लोलप्रकर्ष उक्तः । प्रथममिति कल्लोलान्तरापेक्षया नलापेक्षया वा। तथा च कल्लोल एव प्रथमं समीकरोति, नलस्तु पश्चादिति भावः ॥४७॥ विमला-पर्वत-पतन से प्रेरित जो कल्लोल आगे दूर तक जाता वही पुनः लौटते समय सामने पड़ने के कारण वक्र हुये पर्वत को अपने अभिघात द्वारा नल से पहिले ही सीधा कर देता था ॥ ४७ ।। गजसर्पयोः संबन्धमाह खुहिअसमुदस्थमिआ खुडेन्ति अक्खुडिअमअजलोज्झरपसरा । चलणालग्गभुअंगे पासे व णिरामकढिए माअङ्गा ॥४८॥ [ क्षुभितसमुद्रास्तमिताः खण्डयन्त्यखण्डितमदजलनिर्झरप्रसराः । चरणालग्नभुजंगान्पाशानिव निरायतकृष्टान्मातङ्गाः ॥] मातङ्गा वनहस्तिनश्चरणेष्वालग्नान्भुजंगान्पाशानिव खण्डयन्ति । यथा चरणेषु बन्धनरज्जुः खण्डयते तथैवेत्यर्थः । कथंभूतान् । निरायतान्सतः कृष्टान् । एकतश्चरणं दत्त्वा परतः शुण्डया खण्डनायाकृष्टौ दीर्धीभूतान् । पाशोऽप्याकर्षणे दीर्घायत इति साम्यम् । मातङ्गाः किंभूताः। क्षुभिते समुद्रेऽस्तमिताः पर्वतेन सहैव मग्नाः। एवम् अखण्डितो मदजलस्य प्रसरो येषां ते । मज्जनदशायामपि शौर्यशालिन इति भावः ॥४८॥ विमला-वन्यगज क्षुभित समुद्र में (पर्वत के साथ ही ) निमग्न' हो गये एवम् उनके मदजल के निर्झर का प्रसार खण्डित नहीं हुआ। चरणों में दृढ़ता से लिपटे हुए भुजंगों को उन्होंने एक सिरे को चरण से दबाकर दूसरे सिरे को सूड से खींचकर दीर्घ करते हुए बन्धनरज्जु के समान खण्डित कर दिया ।। ४८ ॥ तरङ्गाणां रत्नादिसंबन्धमाहर अणच्छविविमलभरा फल रसभरिअदरभिण्णमरगप्रणिवहा । ओधुववन्ति तरङ्गा चुण्णि प्रसल उलपण्डुराअरफेणा ॥४६॥ [ रत्नच्छविविमलतराः फलरसहरितदरभिन्नमरकतनिवहाः । अवधूयन्ते तरङ्गाश्चूर्णितशङ्खकुलपाण्डुरतरफेनाः ॥] तरङ्गा अवधूयन्ते गिरिपतनेन दिशि दिशि नीयन्ते । कीदृशाः। रत्न'च्छविभिर्विमलतरा अत्युज्ज्वलाः। तेषु तेषामपि सत्त्वात् । एवं फलरसै रसनीयफलैबनवृक्षोद्भवैर्हरिताः किं चित्किचित्खण्डिता मरकतनिवहा येषु । अविघातत्रुटितमर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy