SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ ३०२ ] सेतुबन्धम् [अष्टम उत्सुकता में मत्त ) वनगजों को इसका ज्ञान व्रण पर समुद्र का नमकीन जल लगने पर ही हुआ ।।३६।। अथ जलपर्वतानामुन्मज्जनमाह दरघडिअसे उबन्धा उप्पइऊण पवमा समददुप्पइए। कडढन्ति जमलकर अल सदाणि अवक्ख संपुडे धरणिहरे ॥३७॥ [ दरघटितसेतुबन्धा उत्पत्य प्लवगाः समुद्रोत्पतितान् । कर्षन्ति यमलकरतलसंदानितपक्षसंपुटान्धरणीधरान् ॥] प्लवगाः समुद्रादुत्पतितानितस्त्रासेनोर्ध्वमुड्डीनाम्धरणीधरान्कर्षन्ति । उत्प्लुत्य धृत्वानयन्तीत्यर्थः । किंभूतान् । यमलक रतलेन हस्तद्वयेन संदानिते मिथो निबद्धे पक्षती येषां तान् । अन्योऽपि पक्षी तथैव धृत्वा बध्यत इति ध्वनिः । धारणे हेतुमाह-कीदृशाः । दरघटितः किंचिन्निष्पादितः सेतुबन्धो यस्ते । सेतोरपरिपूर्तावेतैरेव सेतुः स्यादित्याशयः। तथा चोत्फालप्रकर्षः कपीनामुक्तः ॥ ३७ ॥ विमला-जो जल-पर्वत ( भयभीत होकर ) समुद्र से उड़कर ऊपर चले गये उन्हें वानरों ने उछल कर पकड़ लिया तथा दोनों हाथों से उनके दोनों पंखों को परस्पर निबद्ध कर दिया, क्योंकि उन्होंने सोचा कि अभी सेतुबन्ध पूर्ण रूप से सम्पन्न नहीं हो पाया है, आवश्यकता पड़ने पर इनका भी उपयोग करेंगे ॥३७॥ अथ सेतौ नलस्य चेष्टामाह बन्धर णलो वि तक्खणविसमुच्छलिअचलकेसरसङग्धाओ। तिअलिअकरपसारिअहरिहत्थुक्खित्तमहिहरो सेउवहम् ।।३।। [बध्नाति नलोऽपि तत्क्षणविषमोच्छलितचलकेसरसटोद्धातः । त्रिकवलितकरप्रसारितहरिहस्तोत्क्षिप्तमहीधरः सेतुपथम् ॥] न केवलं वानराः अपि तु नलोऽपि सेतुपथं बध्नाति । कीदृक् । त्रिकाद्वलितः पश्चास्थितपर्वतग्रहणाय त्रिकपार्श्वमपहाय स्कन्धसमीपेन पश्चाद्गतो यः करस्तेन प्रसारितः समुद्रे पातितो हरिहस्तादुत्क्षिप्तो गृहीत्वोत्थापितो महीधरो येन । ततः करेण शैलं गृहीत्वोत्तोल्य समुद्र निक्षिपन्तीत्यर्थः । अत एव तत्क्षणं विषमं यथा स्यादेवमुच्छलित उत्थितश्चञ्चलः केसरसटासमूहो यस्य । शैलादान विसर्गाभ्यां तथाभावादिति भावः । केचित्तु पूर्वनिपातानियमावलितत्रिको वक्रोकृतत्रिकश्चासौ पर्वतग्रहणाय प्रसारितकरश्च तथा हरिहस्तादुस्थापितमहीधरश्चेति कर्मधारयमूचुः । तथा च नलस्यानायास उक्तः ॥ ३८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy