SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ नाश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [३०१ अथ जलकरिणा वनकेसरिणो युद्धमाहविहुणेन्ति विहुचन्ता करिमअर मुहाइ थिरणिहित्तणहमुहा । मुहपज्जत बढक्ख अकुम्भअडभमन्तकेसरा केसरिणो ॥३५॥ [विधूनयन्ति विधूयमानाः करिमकरमुखानि स्थिरनिहितनखमुखाः । मुखपर्याप्तदृढोत्खातकुम्भतटभ्रमत्केसराः केसरिणः ॥] केसरिणः करिमकराणां तैरेव शुण्डाकृष्टया विधूयमानाः सन्तो विधूनयन्त्यान्दोलयन्ति । किं भूताः । मुखे पर्याप्तं पूर्ण दृढं यथा स्यादेवमुत्खातं कवलीकृतं यत्कुम्भतटं तेषामेव तत्र भ्रमन्तः केसरा येषां ते । एवं स्थिरं यथा स्यादेवं निहितानि कुम्भ एवार्पितानि नखमुखानि नखाग्राणि यैस्ते । जलहस्तिभिः कवलितकुम्भा हरयः शुण्डयान्दोल्यमाना अपि कुम्भस्थलं न त्यजन्ति किं त्वान्दोलयन्तीति । यथायथान्दोलनं तथातथा केसरभ्रमणमित्युभयोः शूरत्वम् ॥२५॥ विमला-सिंहों ने जलहस्तियों के कुम्भतटों के मुख में पूर्ण दृढ़ता से कवलित कर दिया। जलहस्तियों ने अपनी सूंड से उन्हें दूर हटाने का प्रयत्न कर कम्पित कर दिया; तथापि सिंह उनके कुम्भस्थल पर नखाग्र जमाये हुये उनके मुखभाग को आन्दोलित करते रहे और इस आन्दोलन-प्रक्रिया से सिंहों के केसर (गर्दन के बाल ) जलहस्तियों के कुम्भ तट पर भ्रमित होते रहे ॥३५॥ अथ जलकरिवनकरिणोर्युद्धमाहपडिगअगन्धपसारिअकरिमअरच्छिणालप्रकरपन्भारे । जाणन्ति णवर कुविना लवणजलालिद्धवणमुहे वणहत्थी॥३६॥ [ प्रतिगजगन्धप्रसारितकरिमकरच्छिन्नगलितकरप्राग्भारान् । जानन्ति केवलं कुपिता लवणजलाश्लिष्टव्रणमुखान्वनहस्तिनः ॥] कुपिता वनहस्तिनः प्रतिगजानां जलहस्तिनामेव गन्धेन दानस्य प्रसारितांस्तानेवोपरोद्धमने कृतान् पुनः करिमक रैरेवाभिपत्य छिन्नानथ गलितान करप्राग्भारान खण्डितशुण्डादण्डान् केवलं लवणजलेनाश्लिष्टं संबद्धं व्रणमुखं येषां तान् सतो जानन्ति कृत्तानपि लवणसंपर्क विना न जानन्तीति शौर्यप्रकर्ष उक्तः । 'प्रधावित-' इति पाठे प्रतिगजानां वनगजानां गन्धेन प्रधावितैरुपरि पतितः करिमकरैश्छिन्नानीत्यर्थः । हत्तीति महाराष्ट्रभाषायां बहुवचनेऽप्येकवचनम् ॥३६।। विमला-वनगजों ने प्रतिपक्षी जलहस्तियों के मद की गन्ध पाकर उन्हें उपरुद्ध करने के लिये अपने शुण्डदण्ड को ज्यों ही आगे बढ़ाया त्यों ही जल. हस्तियों ने उनके शुण्डदण्ड को काटकर अलग कर दिया, किन्तु ( युद्ध की Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy