SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२६५ कपिबलं कर्तृ निरन्तरमव्यवहितं घटमानैः परस्परं मिलितैर्धरणिधरैर्यः संक्रमस्तेन किं समुद्र मुत्तरतु । उत पक्षान्तरे। धुतः फूत्कारादिना विकीर्णजलीकृतो य उदधिस्तेन स्तोकमीषदुत्तीर्णमुत्थितं यन्महीमण्डलं तेन व्यतिक्रामतु लङ्घताम् । जलानामितस्ततो गमनेन यन्त्रणाभावाद्भुमेरुत्थानं जलाभावात्पारगमनं चेत्यर्थः ॥ २२ ॥ विमला-कहिये, कपिसमूह अव्यवहित रूप से परस्पर मिलित पर्वतों के द्वारा रचित सेतु से समुद्र को पार करे अथवा फूत्कारादि से समुद्र का जल विकीर्ण होने से किञ्चित् ऊपर निकले हुये महिमण्डल से लाँघे ॥२२।। सेतोरवश्यम्भावमाह तं पेच्छह मलओ च्चिअ पत्थन्तो पडिगअंगओ व्व सुवेलम् । मह मअदढसंरुद्धो आइ धुणउ महवडं व समददम् ॥२३॥ [ तत्पश्यत मलय एव प्रार्थयमानः प्रतिगतं गज इव सूवेलम् । मम भुजदृढसंरुद्ध आविद्धधुनोतु मुखपटमिव समुद्रम् ।। ] तद्धेतोः हे सुग्रीवादयः ! यूयं पश्यत मलय एव सुवेलं प्रार्थयमानो मुखपटमिव समुद्रं धुनोत्विति संबन्धः । क इव प्रतिगजं गज इव । यथाम्बष्ठस्य भुजाभ्यामङ्कुशप्रहारादिना दृढं संरुद्धोऽपि गज: प्रतिपक्षगजं प्रार्थयमानो युद्धायोपरु. धन्नाविद्धमन्तरा पातितं मुखाच्छादकपटं धुनोति मदोन्मत्तः सन्नन्यतः क्षिपति तथा मल य एव मम भुजाभ्यां दृढं संरुद्ध उत्पाट्य प्रेरितः समुद्रोपरि सेतुवन्नीयमानः सुवेलं प्रार्थयमानः प्रतीष्टमानः । मिलन्निति यावत् । आविद्धमन्तरावर्तित्वान्मुखपटतुल्यं समुद्रधुनोतु विक्षिप्तमिवासत्कल्पं करोत्वित्यर्थः । अन्ये तावदूरवतिन: पर्वता दूरे सन्तु संनिहितत्वादयमेवेत्येवकारार्थः । अत्र गजप्रायो मलयः । प्रतिगजप्रायः सुवेलः। मुखपटप्रायः समुद्रः । तथा च मद्भुजप्रसारितेन सुवेलमिलितेन समुद्रोपरि तिष्ठता मलयेन कपिसैन्य मुत्तरत्विति वाक्यार्थः । तमित्यत्र 'ओ' इति पाठे उतेत्यर्थः ॥ २३ ॥ विमला--अतः तुम सब देखो-जैसे भजाओं से अकुश-प्रहारादि द्वारा अत्यन्त संरुद्ध भी गज अपने प्रतिद्वन्द्वी गज को युद्धार्थ उपरुद्ध करता, मध्य में डाले गये मुखाच्छादक पट को दूसरी तरफ हटा देता है उसी प्रकार मेरी भुजाओं से उखाड़ कर समुद्र के ऊपर सेतुवत् पहुँचाया गया मलय पर्वत ही सुवेल से मिलता हुआ, मुखपटतुल्य समुद्र को अलग हटा देता है-इस प्रकार मलय गिरि से कपिसैन्य समुद्र पार करे ।।२३।। प्रकारान्तरमाह ओ विरएमि णहमले तुरिअपहाविअपवंगसंचरण सहम् । अणुपरिवाडिपरिअिघणकूडघडन्तमहिहरं सेउवहम् ॥२४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy