SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २६४ ] सेतुबन्धम् [ अष्टम वाशब्दोऽवधारणे । पर्वतनिवहः क्षपित एव नासित एव । समुद्रे क्षिप्तत्वात् । रसातलं दलितमेव । पर्वतानामुत्पाटनाप्रक्षिप्तत्वाच्च । समुद्रो धुत एव तत एव जीवोऽप्यस्माभिः परित्यक्त एव । श्रमेण त्यक्तप्रायत्वात् । अथ चाद्य तव संभावना प्रतिष्ठा निर्व्यूढैव । तथा च यथा तत्सर्वं वृत्तमेब तथा तव प्रतिष्ठापि वृत्तव । मया सेतोरवश्यं बद्धव्यत्वादित्याशयः । आशनायां संनिहितभविष्यदर्थे क्तः । यद्वा बाशब्दो व्यक्तिस्वरूपको ह्यपस्थितौ । तथा च पर्वतादीनां क्षेपणादि कमपि वृत्तं तव संभावनाप्यद्य वृत्तेत्यर्थः । यद्वा सर्वत्र भविष्यदर्थे क्तः । तेनास्माभिः पर्वतादिकमपि क्षपणीयं तब संभावनापि निर्वाहनीयेत्यर्थः । वस्तुतस्तु वाशब्दः सर्वत्र इवार्थे । तेन पर्वतादिकक्षपितादिकमिव तवापि संभावना निर्व्यूढैवेत्यर्थः ॥ २० ॥ विमला - समुद्र में डालते डालते पर्वत-समूह समाप्त ही कर दिये गये, पर्वतों के उत्पाटन एवं प्रक्षेप से रसातल दलित ही हो चुका, समुद्र कम्पित ही हो चुका, हम सब ने ( अध्यवसाय में ) जान दे ही दी तो जैसे यह सब हो चुका है वैसे ही तुम्हारी प्रतिष्ठा भी पूर्ण होगी ||२०|| 'एक्कं मलअ -' इत्यत्र प्रत्युत्तरमाह तं पेक्खसु महिविश्रलं महिवट्टम्मि व महं महो अहिले । घडिअं घडन्त महिहरघडि असुवेलमल अन्तरं से उवहम् ||२१|| [ तत्प्रेमस्व महीविकटं महीपृष्ठ इव मम महोदधिमध्ये ( पृष्ठे ) । घटितं घटमानमहीधरघटित सुवेलमलयान्तरं सेतुपथम् ॥ ] तद्धेतोर्ममेति मया महीपृष्ठ इव महोदधिमध्ये घटितं सेतुपथं प्रेक्षस्व । यथा भूमी सेतुः क्रियते तथा जलेऽपीत्यर्थः । कीदृशम् । महीवद्विकटं विस्तीर्णम् । एवं घटमानैः समीभूय तिष्ठद्भिर्महीधरैर्घटितमेकीकृतं सुवेलमलययोरन्तरमन्तराल देशो यत्र तमिति शिल्पनैपुण्य सूचनम् ॥२१॥ विमला - अतः देखिये, जैसे भूमि पर सेतु का निर्माण होता है, वैसे ही जल में भी मैं मही के समान विस्तीर्ण तथा समरूप से स्थित महीधरों से सुवेल और मलयगिरि को एक कर देनेवाला सेतु निर्मित किये देता हूँ ॥२१॥ चतुभिः स्कन्धकैः स्वस्य सामर्थ्यं सेतुकौशलं चाह कि उत्तरउ निरन्तर घडत्तधरणिहरसं कमेण समुद्दम् 1 ओ बोलेउ धुश्रो हथोउत्तिष्णमहिमण्डले कइबलम् ||२२|| [ किमुत्तरतु निरन्तरघटमानधरणिधरसंक्रमेण उत व्यतिक्रामतु धुतोदधिस्तोकोत्तीर्णमही मण्डले कपिबलम् ।। ] समुद्रम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy