SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २६०] सेतुबन्धम् [अष्टम [ क्षोभयन्ति क्षुभितनिभृतमुदधिं नभःपथप्रतिनिवृत्तावपतिताः । पर्वतघातोत्क्षिप्ताश्चिरकालालोकिताः सलिलसंघाताः ॥ ] पर्वतघातेनोत्क्षिप्ता ऊर्ध्व गमिताः सलिनसंघाता नभःपथात्प्रतिनिवत्ता अत एवावपतिता अधः पतिताः सन्तः प्रथमं पर्वतक्षेपे सति क्षुभितमान्दोलितं पुनस्तनिवृत्ती निभृतं निश्चलमुधिं पुनरपि क्षोभयन्ति स्वस्थान एव पतित्वा आन्दोलयन्ति । किंभूताः । चिरकालेन क्षेपनिवृत्तावप्यकस्माद्दष्टाः । एतेनोच्छलनप्रकर्षण पर्वताभिघातप्रकर्षः । यद्वा चिरं व्याप्य किमेतदिति कृत्वा आलोकिताः । एतेनातिदूरतो दर्शनात्समुद्रान्दोलनक्षमत्वेऽपि हठावर्तनाज्जलावयविनो महत्त्वमुक्तम् ॥१२॥ विमला-पर्वताभिघात से उछल कर समुद्र की जो जलराशियाँ आकाश में चली गयीं थीं और चिरकाल तक (आश्चर्य की दृष्टि से) देखी भी गयी थीं, अब आकाश मार्ग से लौट नीचे गिरकर पूर्वकाल में क्षुब्ध, किन्तु अब निश्चल समुद्र को पुनः क्षुब्ध कर रही थीं ।। १२ ॥ अथ नलं प्रति सुग्रीवोक्ति प्रस्तौति ---- ग्रह णलविइण्णणअणो जम्पइ विहडन्तमणिसिलासणवठो । उव्वत्तिआअअ ठिअवामअरारुहिप्रतिमभरो पवअवई ॥१३॥ [ अथ नलवितीर्णनयनो जल्पति विघटमानमणिशिलासनपृष्ठः । उद्वतितायतस्थितवामकरारोपितत्रिकभरः प्लवगपतिः ।। अथ सेतोरसिद्धरुत्तरं प्लवगपतिर्जल्पति । नलमित्यर्थात् । तदाह-नले वितीणे दत्ते नयने येन । नलन्यस्तदृष्टिरित्यर्थः । एवमुर्तिते पञ्जरमिश्रितापरपावें अथ चायतस्थिते दण्डाकारे वामकरे वामबाहावारोपितस्त्रिकभरो येन । तथा वामपंक्तिस्थनलसंमुखीभवनाय निजतिर्यग्भावेन भूम्यर्पितवामकरस्यापि तिर्यक्तया देहभारस्य तत्रैवारूढत्वादित्याशयः । यद्वा उद्वतितस्तिर्यग्भूतः सन्नायतः स्थितो नलदर्शनाय मस्तकोन्नमनादथ च वामकरारोपितत्रिकभरश्चेति कर्मधारयः। अत एव विघटमानं नतोन्नतं मणिशिलारूपासनपृष्ठं यस्य तथा । आसनस्य वामभागे देहगौरवेण दक्षिणभागस्योन्नमनादिति भावः ॥१३।। विमला-वानरपति ( सुग्रीव ) ने मुड़कर सिर ऊपर उठाया और आयत (दण्डाकार) स्थित होकर शरीर का भार बायें हाथ पर डाल दिया, जिससे आसन का बाम भाग झुक गया एवं दाहिना भाग ऊपर उठ गया तथा नल पर दृष्टि डालकर इस प्रकार ( वक्ष्यमाण वचन ) कहा ॥ १३ ।। अथ चतुभिस्तदुक्तिस्वरूपमाह खवित्रो वारणलोओ दूरठिअविरलपवअं महिवेढम् । ण अ दीसइ सेउवहो मा हु गमेज्ज गरुअं पुणो रामधणम् ॥१४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy