SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतु प्रदीप - विमलासमन्वितम् [ २८६ [ क्षुभितोदधिविक्षिप्ता महेन्द्रकटकेषु मलयभित्तिच्छेदाः । घटिता मृदितगजकुला मलयतटेषु च महेन्द्रशेलार्धान्ताः ॥ ] मलयभित्तिस्तत्पार्श्वभागस्तत्खण्डा महेन्द्रगिरेिकटकेषु च पुनर्महेन्द्रशैलस्यैकदेशा मलयतटेषु घटिताः संबद्धा जाताः । समुद्रक्षोभे विपर्यस्तास्तन्निवृत्तौ यत्र ये गतास्तत्रैव ते मिलित्वा स्थिताः संचारकतरङ्गाभावादिति भावः । तदाह – किंभूताः । क्षुभितेन पर्वतसंघट्टान्दोलितेनोदधिना विक्षिप्ता दिशि दिशि प्रेरिताः । एवं मृदितं गजानां कुलं यैस्ते । तरङ्गाभिहतैस्तत्तत्खण्डैः स्वसंघट्टेन तत्तद् गिरिगजा मर्दिता इत्यर्थः ॥ १० ॥ विमला - क्षुभित समुद्र ने मलयगिरि तथा महेन्द्रगिरि के जिन खण्डों को चतुर्दिक् तितर-बितर कर दिया था और जिनसे गजसमूह मर्दित कर दिये गये थे, वे अब समुद्र के प्रशान्त हो जाने पर जहाँ थे वहीं मिलकर स्थित हो गये, मलयगिरि के खण्ड महेन्द्रगिरि के नितम्ब भाग में, महेन्द्रगिरि के खण्ड मलयगिरि के तटभाग में सम्बद्ध हो गये ।। १० ।। अथ पुलिने जलत्यागमाह- दोसन्ति विअडवला थिमिश्रणिअत्तन्तजलतरङ्गिअवट्टा | वासुइणिम्मोअणिहा निरन्तरालग्गमोत्तिआ पुलिणवहा ॥ ११ ॥ [ दृश्यन्ते विकटधवलाः स्तिमितनिवर्तमानजलतरङ्गितपृष्ठाः । वासुकिनिर्मोकनिभा निरन्तरालग्नमौक्तिकाः पुलिनपथाः ॥ ] पुलिनरूपाः पन्थानो वासुकेर्निर्मोकः कञ्चुकस्तत्तुल्या दृश्यन्ते । पर्वतक्षेपाभावाज्जलस्योच्छलनाभावेन पुलिनस्य सुखसंचारयोग्यतया पथत्वेन रूपणम् । कीदृशाः । विकटाः सन्तो धवलाः । एवं स्तिमितं स्थिरं यथा स्यादेवं निवर्तमानं विश्रम्य विश्रम्याधो गच्छद्यज्जलं तेन तरङ्गितं निम्नोन्नतरेखाविशेषशालि पृष्ठं येषां ते । पर्वत प्रक्षेपहासक्रमेण जलनिवर्तनक्रमा देखाणामुदयादिति भावः । अत एव निरन्तरं यथा स्यादेवमालग्नानि मौक्तिकानि येषु । जलस्याधोगमने सन्निधौ संनिधावेव मुक्तानां पतितत्वात् । अत एव निर्मोकसाम्यम् । तस्यापि विकटधवलत्वाद्रेखाविशेषशालिपृष्ठत्वात्क्वचित्क्वचिन्मुक्ताभबिन्दुचित्रितत्वादित्याशयः ॥ ११॥ विमला - पुलिनपथ विकट एवं धवल होने, धीरे-धीरे निम्न प्रदेश की ओर लौटते जल से पृष्ठ भाग पर नीची-ऊँची रेखाओं के बनने तथा कहीं-कहीं मोतियों के पड़े रहने से वासुकि नाग की केंचुली के समान सुशोभित हो रहे थे ।। ११ ।। अथ गतजलानां प्रत्यागमनमाह- खोहेन्ति खुहिणिहुअं उअहि गहबन्धपडिणिश्रत्तोवइना । पव्वअघाउ क्खित्ता चिरश्रालालोइआ १८ से० ब० Jain Education International सलिल संघाला ॥१२॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy