SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८६ ] सेतुबन्धम् [ अष्टम स्तत्संस्कारेण घूर्णन्तो भिन्नाः खण्डखण्डीभूता महीधरा यत्र । देवात्पुनस्तत्र ये पतितास्ते शतखण्डीभूय तत्रैव भ्रमन्तीत्यर्थः । एवं प्रथमं विधुतं गिरिपतनादुच्छलितं पश्चानिवृत्तं तवैव प्रविष्टं सलिलं यत्र तथा । शृङ्खलानुप्रासोऽयम् ॥४॥ विमला-गिरिसंक्षोभ से आन्दोलित समुद्र अब अपनी पूर्व अवस्था को प्राप्त हो गया। उसका जो जल पर्वतपात से उछल कर चला गया था वह पुनः उसमें आकर प्रविष्ट हो गया। उसके आवर्त, जो पर्वतपात से नष्ट हो गये थे, पुनः पूर्ववत् प्रवृत्त हो गये और ( देवात् ) उनमें जो पर्वत पुनः पड़ गये वे खण्ड-खण्ड हो उन्हीं में चक्कर काटने लगे ॥ ४ ॥ भथ समुद्रस्य निश्चलतामाह वोच्छिज्जन्तकल अलं जहोइअठाणदरपप्रत्तावत्तम् । दोसइ खणदुल्लक्खं तं चिअ थिमिप्रसलिलत्तणं जलणिहिणो ॥५॥ [ व्यवच्छिद्यमानकलकलं यथोचितस्थानदरप्रवृत्तावर्तम् । दृश्यते क्षणदुर्लक्ष्यं तदेव स्तिमितसलिलत्वं जलनिधेः ।।] क्षणं व्याप्य दुर्लक्ष्यं पर्वतपतने सत्यलक्ष्यमुदधेः स्तिमितसलिलत्वं निश्चलजलत्वं तदेव प्राचीनमेव दृश्यते । पर्वतपतनाभावेन पूर्ववदेव दृश्यत इत्यर्थः । कीदक । ज्यवच्छिद्यमानः प्रशान्तः कलकलः पर्वतसंघट्टजन्यः शब्दो यत्र । एवं यथोचितस्थाने पूर्व स्मिन्नेव देशे ईषत्प्रवृत्त आवतॊ यत्र तत् । पुनस्तत्रैवावर्तोत्पत्तेरित्यर्थः । गिरिपतनकालापेक्षया तदानीं स्वारसिकतया तथावेगाभावेनेषत्त्वम् ॥ ५॥ विमला--समुद्र का निश्चल जल, जो स्वल्प काल तक पर्वतपात के समय अलक्ष्य हो गया था, पूर्ववत् पुनः दिखायी पड़ने लगा। उसमें पर्वतों के टकराने से उत्पन्न कलकल ( शब्द ) प्रशान्त हो गया तथा यथोचित स्थानों में पुनः आवर्ती की किञ्चित् प्रवृत्ति हो गयी ॥ ५ ॥ अथ समुद्रप्रशान्तौ योग्यप्रसङ्गमाह मोत्ताबडन्तकुसुमं सममरगप्रवत्तभङ्गभरिआवत्तम् । विद्दुममिलिअकिसल ससङ्खधवलकमलं पसम्मइ सलिलम् ॥६॥ [ मुक्ताघटमानकुसुमं सममरकतपत्त्रभङ्गभृतावर्तम् । विद्रुममिलितकिसलयं सशङ्खधवलकमलं प्रशाम्यति सलिलम् ।। सलिलमर्थात्समुद्रस्य प्रशाम्यति निश्चलतामवलम्बते। की दृक् । मुक्ताभिर्घटमानानि संबध्यमानानि गिरिवृक्षाणां कुसुमानि यत्र । शुभ्रत्वात् । एवं पूर्व निपातानियमेन मरकतसमेन पत्तभङ्गेन तेषामेव प्रौढपत्त्राणां खण्डेन भृतः पूर्ण आवर्तो यत्र । हरिद्वर्णत्वात् । एवं विद्रु मैमिलितानि तेषामेव किसलयानि नवरला नि यत्र । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy