SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [२८७ लोहित्यात् । एवं सशङ्खानि शङ्खमिश्रितानि धवलकमलानि यत्र तादृशम् । शुक्लत्वादेव । तथा च यथा तत्र मुक्तामरकतविद्रुमशङ्खाः स्थितास्तथा सजातीयत्वेन तदानीं तत्तन्मिश्रितानि कुसुमपत्तभङ्गकिसलयकमलानीत्यर्थः । यद्वा पर्वतप्रक्षेपोतरमपि स्थितानि पुष्पादीनि स्वसमानवर्णतया तत्तन्मिश्रितानि तत्तबुद्धिमेव जनयन्तीति पर्वता इह पतिता इति बुद्धिरेव नासीत् । एतादृशी निश्चलतासीदिति भावः ॥ ६ ॥ विमला-समुद्र का जल ऐसा निश्चल हो गया कि यह समझा ही नहीं जा सकता था कि इसमें कभी पर्वतों का पतन हुआ था, क्योंकि गिरिवृक्षों के कुसुम मुक्ताओं से, पत्ते आवर्तों में मरकत से, किसलय विद्रुम से तथा धवल कमल शंखों से मिल कर तत्तद्रूप हो अपने अस्तित्व की प्रतीति ही नहीं करा पाते थे ॥ ६ ॥ अथ धातुरागनिवृत्तिमाह दोसइ समोसिअन्ती खणणिव्वलि उत्तरन्तविलुलिपकुसुमा। झिज्जन्तारुणअम्बा समुद्दवम्मि धाउपङ्कच्छाआ ॥७॥ [ दृश्यते समवसीदन्ती क्षणनिर्वलितोत्तरद्विलुलितकुसुमा। क्षीयमाणारुणताम्रा समुद्रपृष्ठे धातुपङ्कच्छाया ॥] समुद्रस्य पृष्ठे उपरि धातुर्गेरिकं तस्य यत्पy समुद्रजलसंबन्धात् तच्छाया तत्कान्तिः समवसीदन्ती क्षीयमाणा सती क्षीयमाणो योऽरुणः सूर्यसारथि: संध्यारागो वा तद्वदा ईषत्ताम्रा दृश्यते । यथारुणस्य क्षयदशायामग्रेऽग्रे क्रमेण लौहित्यह्रासस्तथा पर्वतपतनाभावादपरस्यानुसत्या पूर्वपूर्वस्य धातुरागस्य ह्रास इत्यर्थः । किंभूता। क्षणात्तदानीमेव निर्बलितं पृथग्भूतं सदुत्तरज्जलाभ्यन्तरादूर्ध्वमागच्छद्विलुलितं जलसंबन्धान्मृष्टं कुसुमं गिरिवृक्षाणां यत्र तत् । क्षोभसमये तलगतमपि कुसुमं तन्निवृत्तावुन्मज्जतीति वस्तुस्थितिः । 'अरुणोऽव्यक्तरागे स्यात्संध्यारागेऽर्कसारथौ' इति विश्वः ॥ ७ ।। विमला-समुद्र के ऊपर पर्वतों की धातु ( गेरू ) के पङ्क की कान्ति उत्तरोत्तर क्षीण होती हुई सन्ध्याराग के समान किञ्चित् ताम्रवर्ण दिखायी दे रही थी, जिसमें उस समय जल के भीतर से ऊपर आते हुए चंचल कुसुम ( भिन्न वर्ण होने से ) पृथक् व्यक्त हो रहे थे ।। ७ ।। अथ जलहस्तिनां चेष्टामाहवणगनगन्धुत्तिण्णा पुणो णिअत्तन्ति आप्रवाह अविहला। णि अप्रकरसीहरोल्लिमणिव्वाअन्तमुहमण्डला करिमनरा ॥८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy