SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ अष्टम आश्वास: अथ कपीनां निवृत्तव्यापारतामाहइम जाहे गिवडन्ता सिहरोझरधोअसुरविमाणधप्रवडा। अस्थाअन्ति समुन्दे वित्थारथमिप्रणहला वि महिहरा ॥१॥ ताहे णिसुद्धसेसा वेवन्तुव्वत्तकरअलोसरिअअडा। ठविमा वेलामूले खणलक्खि अगोरवा कईहि महिहरा ॥२॥ ( जुग्गअम् ) [ इति यदा निपतन्तः शिखरनिर्झरधौतसुरविमानध्वजपटाः । अस्तायन्ते समुद्रे विस्तारास्तमितनभस्तला अपि महीधराः ॥ तदा निपातितशेषा वेपमानोवृत्तकरतलापसृततटाः । स्थापिता वेलामूले क्षणलक्षितगौरवाः कपिभिर्महीधराः ॥] (युग्मकम् ) इत्यनेन प्रकारेण यदा एवं भूता अपि महीधराः समुद्रे निपतन्तः सन्तोऽस्तायन्ते मज्जन्ति। तदेत्यग्रिमस्कन्धकेनान्वयः । किंभूताः । शिखरस्थनिर्झरैधौंताः प्रक्षालिता: सुरविमानानां ध्वजपटा यरित्युच्चत्वम् । एवं विस्तारणास्तमितं छन्नं नभस्तलं यस्ते । तदा कपिभिनिपातितेभ्यः समुद्रे क्षिप्तेभ्यः शेषा अवशिष्टा महीधरा वेलामूले तीरभूमी स्थापिताः । वृथा किमिति क्षेप्तव्या इत्याशयः । कीदृक्षाः । क्षणं व्याप्य लक्षितं ज्ञातं गौरवं येषां ते। कार्यानिष्पत्त्योत्साहापगमादवतारणक्षण एव गौरवज्ञानं वृत्तमित्यर्थः । एवं वेपमानादवतारणसमये गौरवज्ञानेन क्रोधेन वा कम्पवतोऽथ चानास्यावतारणायोवृत्तादूर्ध्वपृष्ठीकृतात्करतलादपसृतमधःपतितं तट कटकभागो येषां ते । गुरुद्रव्यावतारणे करे कम्पो भवतीति वस्तुगतिः (युग्मकम्) ॥१.२॥ विमला-इस प्रकार जिनके शिखर-निझरों से सुरविमानों के ध्वजपट धुल गये तथा जिनके विस्तार से गगनतल आच्छादित हो गया, ऐसे-ऐसे विशाल पर्वत भी जब समुद्र में डूब गये तब बानरों ने डालने से बचे हुये पर्वतों को समुद्र की तीर-भूमि पर ही रख दिया। उन्हें उतारने के लिये जब वानरों ने अपने करतल को उलट दिया-पृष्ठभाग ऊपर किया, तब उन पर्वतों का नितम्ब भाग करतल से नीचे गिर गया और उन्हें उन ( पर्वतों) की गुरुता का अनुभव उतारते समय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy