SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ ततो ग्रहीतुं प्रवृत्ताः स्तोकस्तोकं परिश्रमेण प्लवंगाः । अनुराग इव विशिर्णे लङ्कानर्थघटनक्षमे सेतुपथे ॥ ] इति प्रवरसेनविरचिते कालिदासकृते दशमुखवधे महाकाव्ये सप्तम आश्वासः ।। ततः पर्वतक्षयान्तरं प्लवंगाः स्तोकस्तोकमल्पमल्पं परिश्रमेण ग्रहीतुमाक्रमितुं प्रवृत्ताः प्रारब्धा: । कस्मिन्सति । लङ्काया अनर्थस्य दुरन्तस्य घटनक्षमे सेतुपथे अनुराग इव विशीर्णे नष्टे सति । तदानीं वानराणां यथा यथा सेतुविशीर्णस्तथा तथा मनःप्रसादो विशीर्ण इति सहोपमा । लङ्कानथंघटनक्षम इत्यनुरागेऽपि योज्यम् । मनः प्रसादस्यापि तद्धटकत्वात् । तथा च प्रथमं सेतुनिश्चयात्परि-श्रमाभावः पश्चाद्यथा यथा सेतुव्यतिरेकसंशयोदयस्तथा तथा परिश्रमोत्पत्तिरिति कपीनां वीरत्वमुक्तम् । आरब्धा निष्पत्ति: सर्वथा दुःखहेतुत्वात्परिहर्तव्येति ध्वनिः ॥७१॥ सेतोद्योगदशया रामदासप्रकाशिता । रामसेतुप्रदीपस्य पूर्णाभूत्सप्तमी शिखा ॥ विमला - लङ्काका अनर्थ करने में समर्थं उस सेतुपथ के विशीर्ण होने पर जैसे बानरों का अनुराग ( मन की प्रसन्नता ) विशीर्ण हो गया, किन्तु तदनन्तर ही उनमें धीरे-धीरे पुनः परिश्रम की प्रवृत्ति का अभ्युदय होने लगा ।। ७१ ।। Jain Education International [ २८३ इस प्रकार श्रीप्रवरसेनविरचित कालिदासकृत दशमुखवध महाकाव्य में सप्तमः आश्वास की 'विमला' हिन्दी व्याख्या समाप्त हुई । 1300000 For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy