SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २८२] सेतुबन्धम् [ सप्तम एवं मण्डलाकारस्यावर्तस्योदरे वलमानो भ्रमन्त्यः शैलस्तस्य कटकेन प्रभ्राम्यमाणम् । आवर्ते चक्रवन्रमतः कटकस्य संस्कारेण समुद्रस्यापि भ्रमण मिति कटकमहत्त्वात्पर्वतमहत्त्वं तथाविधपर्वतमज्जनप्रतिबन्धकतया चावर्तस्योत्कर्षात्समद्रस्योत्कर्ष इति परस्परालंकारः । एवं निर्यन्तः पर्वतोषधिगन्धेन पातालक्षोभेण वा बहिर्भवन्तो ये रसातलसर्पास्तेषां विस्तीर्णा याः फणास्तासां मणीनां प्रभाभिर्मीयमानं ज्ञायमानम् । उपरि प्रागुक्तशीकरान्धकारसत्त्वेऽप्युत्थितपातालसर्पफणामणिप्रभाभिरधस्तादु द्योतेन ज्ञायते समुद्रोऽयमिति भावः । यद्वा जलान्तरवर्तितन्मणितेजोविशेषेणोद्गच्छता पातालोत्थितसर्पवानयमित्यनुमीयमानमित्यर्थः । आदिकुलकम् ।।६।। विमला-मण्डलाकार आवर्त के भीतर पर्वत भ्रमित हो रहे थे। उनके परिभ्रमित नितम्ब भाग से समुद्र परिभ्रमित हो रहा था तथा ( अन्धकाराच्छन्न होने पर भी ) बाहर निकलते रसातल के सों के विस्तीर्ण फनों की मणियों से जाना जाता था। (उक्त छः स्कन्धक एक साथ अन्वित होने से कुलकसंजक हैं ) ।। ६६ ॥ सेतोरनिष्पत्तिमाहअव्वोच्छिण्णविसज्जिमणिप्रन्तराआममिलि अपव्वप्रधडियो । वीसइ णहणिम्मानो णासइ उअहिम्मि णिवडिओ सेउवहो ॥७॥ [ अव्यवच्छिन्नविसृष्टनिरन्तरायाममिलितपर्वतघटितः ।। दृश्यते नभोनिर्मितो नश्यत्युदधौ निपतितः सेतुपथः ।।] अव्यवच्छिन्नमविच्छेदं यथा स्यादेवं विसृष्टाः क्षिप्ता अथ निरन्तरेण निःसंधिना आयामेन दैर्घ्यणोपलक्षिताः सन्तो मिलिता: परस्परं संबद्धा ये पर्वतास्तैर्घटितो योजितः सेतुपथो नभसि निर्मितो दृश्यते । उदधौ पुनर्निपतितः सन्नश्यति मज्जन्नदृश्यो भवति । पर्वतानामेकदैव क्षेपादाकाशे वृत्त इति निश्चीयमानोऽपि सेतुरुदधौ न तिष्ठतीति स्थिरबुद्धि : क्वापि न कर्तव्येति ध्वनिः ।।७०॥ विमला-अविच्छिन्न रूप से डाले गये, निरन्तर दीर्घता से उपलक्षित एवं परस्पर सम्बद्ध पर्वतों से योजित सेतुपथ आकाश में निर्मित दिखायी दिया, किन्तु समुद्र में निपतित हो अदृश्य हो गया ।। ७० ।। अथ कपीनां परिश्रममाह तो घेपिउं पउत्ता थोअथो परिस्समेण पवंगा। अणुराए व्व विराए लङ्काणत्थघडणक्खमे से उवहे ।।७१॥ इअ सिरिपवरसेणविरइए कालिदासकए दहमुहवहे महाकव्वे सत्तमो आसासओ। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy