SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ २८१ एव नवातपास्तापहेतुत्वात्तैराहतानि स्पृष्टानि अत एव प्रवायन्ति शुष्यन्ति । 'ओवै शोषणे' धातुः । बिषवर्णानि मृणालवद्धवलानि पादपानां कुसुमानि यत्र । पर्वतवृक्षाणां समुद्र एव पतनादिति भावः । तदानीं सर्पाणां क्षोभादितस्ततः संचरतां निःश्वासेन पुष्पमालिन्यमिति भावः । दुष्टसांनिध्यमपकारहेतुरिति 'T' ध्वनिः ॥६७॥ विमला - जहाँ लतायें, पर्वतों के भार से प्रेरित एवं पल्लवों के विनष्ट हो जाने से लाघव को प्राप्त होने के कारण चञ्चल हो रही थीं तथा मृणाल के समान धवल पादप- कुसुम विषधर - ( सर्प ) - रूप नव आतप से आहत हो शुष्क हो रहे थे ।। ६७ ।। आवत्तभमिरमहिहर सिह रोज्झरसीहरन्ध आरिश्रगश्रणम् । पडोसहिगन्धाप्रपा आलसमुच्छलन्तविहलविसहरम् ॥ ६८ ॥ [ आवर्तभ्रमणशीलमहीधर शिखर निर्झरशीकरान्धकारितगगनम् । पतितौषधिगन्धाहतपातालसमुच्छल द्विह्वलविषधरम् [[ ] एवमावर्तेषु भ्रमतां महीधराणां शिखरेषु ये निर्झरास्तेषामुच्छलनादुपरि चक्रवद्भ्रमतां शीकरैरन्धकारितं गगनं यत्र । गिरीणां गुरुत्वेऽप्यावर्तस्योत्कटतया तलं गन्तुमलभमानानां शिखरपरिभ्रमन्निर्झरशी करावृतत्वात्सूर्यस्येति भावः । तथा च सूर्याच्छादकत्वेन तमसः प्रकर्षस्तेन शीकराणां तेन निर्झरस्य तेन शिखरस्य तेन पर्वतस्य तेन तत्पतनप्रतिबन्धकतयावर्त वेगपरिमाणयोस्तेन च समुद्रस्य प्रकर्षो व्यज्यत इति व्यञ्जनापरम्परा । एवं पतितानां जलमूलगतानामोषधीनां गन्धेनाहता स्पृष्टा अत एव पातालात्समुच्छलन्त उपरि समागच्छन्तो विह्वला विषधरा यत्र तम् । पर्वतौषधीनां गन्धवत्तया सर्वैर्दु:सहगन्धत्वादिति भावः । ' देशं सोपद्रवं त्यजेत्' इति ध्वनिः ||६८ ॥ विमला - जहाँ आवर्ती में चक्कर काटते पर्वतों के शिखरगत निर्झरों के शीकरों से ( सूर्य के आच्छादित होने के कारण ) गगन अन्धकारमय हो गया था तथा जल के भीतर नीचे तक पहुँची औषधियों के गन्ध से आहत विषधर ( सर्प ) विह्वल होकर ऊपर आ रहे थे ||६८ || श्रावत्तमण्डलोनरवलन्त से लकड अप्पहा मिज्जन्तम् 1 णिन्तरसा अलविसहर वित्थिष्णफणामणिप्पहामिज्जन्तम् ||६६|| ( कुलअम् ) [ आवर्तमण्डलोदरवलमानशैलकटकप्रभ्राम्यमाणम् । निर्यद्रसातलविषधरविस्तीर्णफणामणिप्रभामीयमानम् ॥ ] ( कुलकम् ) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy