SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सेतुबन्धम् २८० ] [ वनगजगन्धारोषितजृम्भायमाणप्रतिबुद्ध के सरिमकरम् । संमुखपतद्धराधरभीतवलमानभुजगेन्द्रजनितावर्तम् ॥ ] पुनः किंभूतम् । वनगजानां गन्धेन । मदस्येत्यर्थात् । आरोषिताः क्रुद्धा अत एव जृम्भायमाणाः सन्तः प्रतिबुद्धाः सुप्तोत्थिताः केसरिमकरा जलसिंहा यत्र । वनगजमदगन्धेन निद्राभङ्गाज्जृम्भायमाणत्वमित्यर्थः । एवं संमुखे पतद्भयो धराधरेभ्यो भीता अत एव वलन्त उपरिपतनमाशङ्कय सांमुख्यत्यागाय वक्रीभवन्तो ये भुजगेन्द्रास्तैर्जनित आवर्ती यत्र तम् । आवर्त हेतुवलन शालित्वेन सर्पाणामतिमहत्त्वमुक्तम् । अनागतप्रतिविधानं कर्तव्यमिति ध्वनिः ||६५|| [ सप्तम विमला - जहाँ जलसिंह वनगजों के मद के गन्ध से जागकर क्रुद्ध हो जम्हाई ले रहे थे तथा सामने गिरते पर्वतों से भयभीत सर्प अपनी वक्रगति से जल में आवर्त उत्पन्न कर रहे थे ॥ ६५ ॥ अत्थानन्तवणत्थलिपरिणामोलुग्गपण्डवत्तस्थइत्रम् | म अणदुमभङ्गणिग्ग अकसाअरसमइ अविहलघोलिरमच्छम् ||६६ ॥ [ अस्तायमानवनस्थली परिणामावरुग्णपाण्डुपत्त्र स्थगितम् । मदनद्रुमभङ्गनिर्गतकषायरसमत्तविह्वलघूर्णमान मत्स्यम् ॥ ] एवमस्तायमानायाः पर्वते मज्जति मज्जन्त्या वनस्थल्याः परिणामेन पाकेनावरुग्णैः शुष्कैरत एव पाण्डुभिः पत्त्रैः स्थगितं व्याप्तम् । वृक्षाणां मग्नत्वेऽपि शुष्कवृन्ततया कोमलत्वेन त्रुटित्वा पत्त्राणि जलोपर्यवस्थितानीति भावः । एवं मदनद्रुमाणां भङ्गेन शाखादलनेन निर्गतो यः कषायरसस्तेन मत्ता अत एव विह्वलाः सन्तो घूर्णमानाः स्वास्थ्याभावेन परितो गच्छन्तो मत्स्या यत्र । मत्स्यान्प्रति मदनद्रुमस्य विषतुल्यत्वादिति भावः ॥ ६६ ॥ Jain Education International विमला -- जहाँ जलमग्न वृक्षों के जीर्ण, पीले एवं शुष्क पत्र जल में तैर रहे थे तथा मदन- वृक्ष के भग्न होने के कारण निकले कसैले रस से मत्त, अतएव विह्वल मत्स्य चञ्चल होकर चारों ओर घूम रहे थे ॥ ६६ ॥ धरणिहरभारवेल्लिअपल्लव दल मुद्ध वेल्लिग्रल आजालम् । विसवण्णवाअवाहनपव्वाश्रन्तविसवण्णवा अवकुसुमम् [ धरणिधरभारप्रेरितपल्लवदल मुग्धवेल्लित लताजालम् । विषवन्नवातपाहतप्रवार्याद्विसवर्णपादपकुसुमम् u ] एवं धरणीधराणां भारेण प्रेरितानि सन्ति पल्लवानां दलेन दलनेन मुग्धानि ह्रस्वानि अत एव वेल्लितानि चञ्चलानि लतानां जालानि यत्र । गिरिगौरवकृतप्रेरणया पल्लवभङ्गकृतलाघवेन च लतानां वेल्लनमित्यर्थः । एवं विषवन्तः सर्पास्त For Private & Personal Use Only 118011 www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy