SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [१३ इच्छानुरूपा धनसमृद्धिर्दुःखसाध्येत्यर्थः । अभिजात्या यौवनलब्धा श्रीरिव । यथा कुलीनतया यौवनलब्धा श्रीवुःखं सम्बध्यते । यौवनोद्भूतया श्रिया अकर्तव्यमपि क्रियते । तत्र कुलीनता न तिष्ठतीत्यर्थः । तथा चापूर्वार्थ घटनं बन्धच्छाया च द्वयमपि मिथो योजयितुं दुष्क रमिति तात्पर्यम् ॥११॥ विमला-जैसे इच्छा और धन-समृद्धि का सम्बन्ध कठिन होता है। इच्छा के अनुरूप धन-समृद्धि दुःखसाध्य होती है ), कुलीनता और यौवनलब्ध श्री का सम्बन्ध कठिन होता है ( यौवनलब्ध श्री के द्वारा अकर्तव्य भी किये जाते हैं, वहाँ कुलीनता रह नहीं पाती ), वैसे ही रम्य छन्दों तथा अभिनव एवम् अपूर्व अर्थों की योजना काव्य में दुष्कर होती है ।।१०।। कर्तव्यकाव्यमाह तं तिप्रसवन्दिमोक्खं समस्थतेल्लोक्कहिअग्रसल्लुद्धरणम् । सुणह अणुराग्राइण्हं सीप्रादुक्खक्खन दहमुहस्स वहम् ।।१२।। [तं त्रिदशबन्दिमोक्षं समस्तत्रैलोक्यहृदयशल्योद्धरणम् । शृणुतानुरागचिह्न सीतादुःखक्षयं दशमुखस्य वधम् ।।] तं प्रसिद्धं दशमुखवधं शृणुत । एतद्ग्रन्थश्रवणेनैव तच्छ्रवणोपपत्तेः । अत्र प्राधान्यतस्तस्यैव वर्णितत्वात् । शाब्दज्ञानविषयत्वेनार्थेऽपि श्रवणार्थक शब्दप्रयोगः 'युद्धं श्रुतम' इतिवत । प्रसिद्धार्थकत्वेन तच्छब्दस्य न यच्छब्दापेक्षा। तं कथंभूतम् । त्रिदशबन्दीनां मोक्षः परित्यागो यस्मात् । समस्तत्रैलोक्यस्य हृदयस्थशल्यानामुद्वारश्च यस्मात् । अनुरागस्य प्रेम्णचिह्न ज्ञापकं च यत् । सीतां प्रति रामानुरागस्य रावणवधावधिकत्वात । सीताया दुःखस्य क्षयश्च येन तथाभूतम् । रावणवधानन्तरं बन्दीकृतदेवस्त्रीणां परित्यागो लोकानां च रावणभयेनाप्रकाशनाद्धदयस्थानां च शल्यानामुद्धारः सीताया अशोकवनिकानिवासादिक्लेशनिवृत्तिरित्यर्थः । अथ च दशमुखवधनामानं ग्रन्थं शृणुत । तमधिकृत्य प्रवृत्तत्वात्तन्नामकत्वम्। किंभूतम् । त्रिदशबन्दीनां मोक्षो वर्णितो यत्र तथाभूतम् । अनुरागचिह्नमित्यनुरागपदचिह्नितम् । प्रत्याश्वासकान्तस्कन्धकेऽनुरागपदसत्त्वादिति भावः ॥१२॥ विमला-मेरे दशमुखवध नामक ग्रन्थ का श्रवण करें, जिसमें प्राधान्यतः दशमुख-वध का वर्णन तो है ही, उसके साथ ही दशमुखवध के फलस्वरूप बन्दीकृत देवों के मोक्ष का, समस्त त्रैलोक्य के हृदयस्थ शल्य के उद्धार का तथा सीता की क्लेशनिवृत्ति का भी वर्णन है और जो प्रत्येक माश्वास के अन्त में 'अनुराग' शब्द से युक्त है ।।१२।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy