SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ माश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ २७७ विमला - समुद्र के भीतर, शैलशिलाओं से अभिहत होकर रत्नश्रेष्ठ मणियाँ चूर-चूर हो गयीं । ( पर्वतीय ) वनमाला की काञ्चीरूप हंस-पंक्ति से मेघशून्य आकाश का प्राङ्गण भर गया || ६० ॥ पुनः समुद्रक्षोभमेवाह - रसइ रसाअलं दलइ मेइणी णिसुब्भन्ति जलश्रणिवहा परीइ गअण ङ्गणे कविप्रणो ओसुम्भन्ति महिहरा महिहराहिहओ साझरो वि सुह अलम्मि घोलइ प्रमुक्कविअणो । कुसुमपसाहणं विश्र समुद्धपल्लवं साअरम्मि पड़िआण विडवलग्गं दुमावलीणं जाअं भिण्ण सिप्पिउड मज्झणिग्गअत्थोरधवलमोत्ताविहसणं विदुमावलीणम् ॥ ६१॥ [ रसति रसातलं दलति मेदिनी निपात्यन्ते जलदनिवहाः पर्येति गगनाङ्गणे कपिजनोऽपवात्यन्ते महीधरा महिधराभिहतः सागरोऽपि सुचिरं स्थलं घूर्णतेमुक्तवेदनः । - कुसुमप्रसाधनमिव समुग्धपल्लवं सागरे पतितानां विटपलग्नं द्रुमावलीनां जातं भिन्नशुक्तिपुटमध्यनिर्गतस्थू लधवलमुक्ताविभूषणं विद्रुमावलीनम् ॥ ] रसातलं पातालं रसति शब्दायते । पर्वताभिघातात् । मेदिनी दलति खण्डिता भवति । तत एव जलदनिवहा निपात्यन्ते । स्वपतनेन गिरिभिरित्यर्थात् । एवं गगनाङ्गणे कपिजनः कपिलोकः पर्येति । वानरान्तरक्षिप्तपर्वतानामुपरि पातशङ्कया बहिर्यातीत्यर्थः । महीधरा भवपात्यन्ते । सागरे कपिभिरित्यर्थात् । महीधरेणाभिहतः सागरोऽपि सुचिरं व्याप्य स्थले घूर्णते । उच्छलनात् । कीदृक् । अमुक्ता वेदना येन । पर्वतपातजन्य वेदनावानित्यर्थः । एवं पर्वताभिघातेन भिन्नस्य द्विधा - भूतस्य शुक्तिपुटस्य मध्यान्निर्गतं बहिर्भूतं स्थूलं धवलं मुक्तारूपं विभूषणं कर्तृ विद्रुमेषु प्रवालेष्ववलीनं संबद्धं सत्सागरे पतितानां द्रुमावलीनां विटपे लग्नं मुग्धपल्लवसहितं कुसुमप्रसाधनं कुसुमरूपालंकरणमिव जातम् । शुक्तेरुच्छलितानि मुक्ताफलानि विद्रुमेषु लग्नानि तेन समुद्रपतितपर्वतीयवृक्षाणां मुक्ताफलानि शुभ्रतया कुसुमत्वेन विद्रुमवनानि शोणतया नवदलत्वेनोत्प्रेक्षितानि । महदाश्रयेण विपत्तावपि शोभालाभ इति ध्वनिः ॥ ६१ ॥ विमला - पाताल शब्दायमान था, पृथिवी दलित हो गयी थी, पर्वतों के पतन के साथ मेघसमूह का पतन हो रहा था । ( अन्य बानरों के द्वारा फेंके गये पर्वतों के अभिघात से बचने के लिये ) वानर आकाश में चले जाते थे । समुद्र में डाले जा रहे थे । पर्वतों से अभिहत, अतएव वेदनायुक्त सागर उछलकर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy