SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २७८ ] सेतुबन्धम् सप्तम चिरकाल तक पृथिवी पर छटपटाता रहा । पर्वताभिघात से विदीर्ण सीपों के भीतर से निकल कर श्वेत मोती विद्रुम से सम्बद्ध हो, समुद्रपतित वृक्षों की टहनियों से संश्लिष्ट होकर नवदलसहित कुसुम की शोभा को प्राप्त हो रहे थे ।। ६१ ।। गिरीणां वनमाह - प्रत्थमिप्राण महिहराण समच्छरेह परिमलिनाइ वणगएहि समच्छरोह । साहइ कुसुमरेणुमइओ धनो व्वणाई अविरमणिम्महन्तमहुगन्ध ओव्वणाई ॥ ६२॥ [ अस्तमितानां महीधराणां समत्सरः परिमृदितानि वनगजैः सममप्सरोभिः | शास्ति कुसुमरेणुमयो ध्वजो वनानि अविरतनिर्यन्मधुगन्धयोवनानि ॥ ] मप्सरोभिः सहास्तमितानां समुद्रे मग्नानां महीधराणां वनानि कुसुमानां रेणवः परागास्तन्मयो ध्वजो दण्डाकारं चिह्न शास्ति कथयति वनानामपि मग्नत्वाज्जलसंपर्मोद्भूतैः कुसुमरेणुभिध्वं जाकारः परमनुमीयते अत्र वनानीति । कीदृशानि । समत्सरैर्जलमज्जनो द्गतमात्सर्यैर्वनगजैरितस्ततो निर्गमाय संचारेण परिमृदितानि । तथापि निर्गमालाभ इति भावः । पुनः कीदृशानि । अविरतः सदातनों निर्यतां मधूनां गन्धो यत्र तादृशं यौवनं तारुण्यं येषां तानि । 'अत्थमिआई' इति पाठे भस्तमितानीति वनविशेषणम् ॥६२॥ विमला - अप्सराओं के सहित समुद्र में मग्न पर्वतों के से ) ध्वजाकार ऊपर फैले हुये कुसुमपरागों से ही जाने जाते वे वन ( जलमग्न होने थे, जिन्हें क्रुद्ध वन गजों ने रौंद डाला था तथा जिनका वह यौवन था कि निरन्तर मधु की गन्ध निकला करती थी ॥६२॥ समुद्रस्य गाम्भीर्यमाह वह पवंगमलोनो पहुप्पइ णहङ्गणं पडिच्छइ उग्रही । देश महो व महिरे तह वि हू दूरविनडोअरं पाजालम् ॥ ६३॥ [ वहति प्लवंगमलोकः प्रभवति नभोङ्कणं प्रतीष्टे उदधिः । ददाति मपि महीधरांस्तथापि खलु दूरविकटोदरं पातालम् || ] यद्यपि प्लवंगमलोको महीधरान्वहत्यानयतीत्युद्वाहक महत्त्वम् । नभोङ्गणं प्रभवति विस्तीर्णतया तत्प्रसारणयोग्यं भवति । उदधिः प्रतीष्टे स्वयं गृहीत्वा पाता - लाय समर्पयति । न केवलमेतावत्येव सामग्री किं तु मह्यपि ददाति । तथा च यावन्महीवर्तिनः पर्वतान्यावन्तः प्लवंगमा यावदाकाशेन यावत्समुद्रे प्रवेशयन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy