SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७६ ] सेतुबन्धम् [ सलम दृप्तेन बलवता निशाचराणामिन्द्रेण ह्रियमाणाया जानक्या बाष्परश्रुभिनिर्भर पूर्ण यत्प्रलोकितमवलोकनं तस्य फलं निष्पद्यमानं जायमानपरिपाकम् । 'फल निष्पत्तो' बातुः । एतादृशं दारुणं दुःसहं फलम् । रावणेन ह्रियमाणां सबाष्पमवलोकयन्तीमपि सीतां समुद्रो न त्याजितवांस्तज्जातपातकस्य फल मिदमित्यर्थः । दीनरक्षामकृत्वा दुःखं लभ्यत इति ध्वनिः ॥५६॥ विमला-वेग से एक-एक करके फेंके गये पर्वतों के समूह का पतन सागर में हो रहा था। उनके पतन से क्षुब्ध होकर मणिशिलायें भी चक्कर काटकर गिर रही थीं। पर्वतों के गिरने से समुद्र -जल के क्षुब्ध होने से अभिहत धरणी के डगमगाने से रसातल भी व्याकुल हो रहा था। क्षुभित भूमि के भार से शेषनाग का फन भग्न हो गया, अतएव उसके भीतर से सम्पुट (ओष्ठद्वय मिश्रण) अपसृत हो गया था। चूर हुये मैनसिल धातु के रंग से मिश्रित जल पर्वत से बहने के कारण, सागर का अरुण जल, जो उछल कर नष्ट हो रहा था, वह मानों समुद्र के उस पाप का दुःसह फल था, जो उसने बलवान रावण के द्वारा हर कर ले जायी जाती हुई तथा सबाष्प इधर-उधर देखती हुई दीन सीता को रावण से छुड़ाया नहीं था ॥५६॥ हंसानां क्षोभमाहसेलसिलाहआ समुद्दोअरे मणीणं ___ चुणिज्जन्ति वित्थरा रमण गामणीणम्। भरइ महङ्गणं अणिधिण्णमेहलाणं - हंसउलावलीणं वणराइमेहलाणम् ॥६॥ [शैलशिलाहताः समुद्रोदरे मणीनां चूर्ण्यन्ते विस्तारा रत्नग्रामणीनाम् । भ्रियते नभोङ्गणमनिविण्णमेघलानं हंसकुलावलीनां वनराजिमेखलानाम् ॥] मणीनां विस्ताराश्चूर्ण्यन्ते कणशः क्रियन्ते । पर्वतैरेवेत्यर्थात् । अत्र हेतुमाहकीदृशाः । समुद्रोदरे शैलशिलाभिराहता अभिहताः । मणीनां किंभूतानाम् । रत्नग्रामणीनां रत्नश्रेष्ठानाम् । एवं हंसकुलावलीनामिति 'नाग्निस्तृप्यति काष्ठानां' इतिवत्करणे षष्ठी । तथा च हंसकुलावलीभिर्नभोङ्गणं भ्रियते पूर्यते । कीदृक् । अनिविण्णमसंपन्नं मेघानां लानमादानं यस्य । गिरीणां मिथः संघट्टनं मेघानामपगमात् । 'ला आदाने' धातुः । कीदृशानाम् । वनराज्याः पर्वतीयवनमालाया वनं जलं तद्राज्या वा मेखला काञ्ची तद्रूपाणाम् । पर्वतक्षोभेण तत्सरोवरहंसानामपीतस्ततो नभसि प्रसरण मित्यर्थः । पर्वतपतनकर्थिता: समुद्रहंसा एव गगनं गता इति वा । यद्वा नभोङ्गणं कर्तृ, हंसकुलावलीनां स्मरति । मेघसंबन्धाभावेन हंसप्रसरणयोग्यत्वादिति भावः। कर्मणि षष्ठी। 'स्मरति वन गुल्मस्य कोकिलः' इतिवत् ।।६०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy