SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २७२] सेतुबन्धम् [सप्तम भरः प्राचुर्यं तेन भिन्नो पक्षौ येषां तथाभूता महीधरा यत्र । तथा चोड्डीय गन्तुमारम्भेऽपि पक्षयोर्जलाईतया तदसंभवे भूमौ निपातेन प्रलुठन मिति मदुन्नीतः पन्थाः । एवं मम क्षोभः केनोत्पादित इति कुपिताः सन्त उद्धावितास्तद्देश्याय यतस्ततः संचारशीला भुजंगमा यत्र तथाभूतम् ।।५३।। विमला-पर्वतों के अभिघात से जल के उछलकर दूर हट जाने से पाताल स्पष्ट दिखायी पड़ रहा था, जहाँ सभी जलचर भयभीत निःस्पन्द स्थित थे, पर्वत जिनके पस अपने ही भार से भग्न थे अतएव उड़ने में असमर्थ भूमि पर ही यत्रतत्र पड़े हुये थे, भुजंगम क्षुब्ध हो कुपित यत्र-तत्र दौड़ रहे थे ॥५३॥ पुनर्गजानां विपत्तिमाह खुहिअसमुदाहिमुहा तंसट्ठिअमहिहरोसरन्तक्खलिआ। करिमअरबद्धलक्खा करिमअरपडिच्छिआ पडन्ति गइन्दा ॥५४॥ [ क्षुभितसमुद्राभिमुखास्तिर्यस्थितमहीधरापसरत्स्खलिताः । करिमकरबद्धलक्ष्याः करिमकरप्रतीष्टाः पतन्ति गजेन्द्राः ॥] गजेन्द्राः पतन्ति । समुद्र इत्यर्थात् । कीदृशाः । क्षुभितो गिरिपतनान्दोलितो यः समुद्रस्तदभिमुखाः । कोऽयमपूर्व इति जिज्ञासावशात् । पुनस्तिर्यस्थितात्क्षेपणाय पार्शयितान्महीधरादपसरन्तः सन्तः स्खलिता: । अवधानाभावेन स्थानच्युतौ देहगौरवाभ्रष्टा इत्यर्थः । तदवस्थायामपि मदगन्धोपलम्भेन युयुत्सया करिमक रेषु बद्धलक्ष्या दत्तदृष्टयः । तदानीमेव तैरेत करिमकरैः प्रतीष्टा युद्धाय स्वीकृता इति संप्रदायः । मम तु व्याख्या-गजेन्द्रा: पतन्ति म्रियन्ते । कीदृशाः। कोऽयं किमाकारः कथमस्मिन्पतित्वा जीवितव्यमिति क्षुभिताः सन्तः समुद्राभिमुखाः समुद्रमवलोकयन्तः । अथ तदर्शनकाले तत्रत्र दृष्टेषु करिमक रेषु बद्धं लक्ष्यं यः । प्रहतुमित्यर्थात् । योद्धं कृताध्यवसाया इत्यर्थः। अथ युयुत्सया समुद्रे देहपातनाय निर्यस्थिता: सन्तो महीधरादपसरन्त एव स्खलितास्त्यक्तकायतया समुद्रे पतिताः । अथ तैरेव करिमकरैः प्रतिपक्षतया प्रतीष्टाः । पुरः समागत्य दन्त प्रहारा इत्यर्थः । तथा च समुद्रपातशङ्कासमुत्थप्राणसंशयेऽपि युयुत्सया शरीरानपेक्षपतनकर्मणा च मदतेजःप्रकर्ष उक्तः । परभूमी सहसा कर्म न कर्तव्य मिति ध्वनिः । 'मइन्दा' इति पाठे मृगेन्द्राः इत्यर्थः ॥५४॥ . विमला-गजेन्द्र क्षुब्ध होकर समुद्र को देख रहे थे, उसी समय दीख पड़े जलहस्तियों से युद्ध करने के उद्देश्य से समुद्र में गिरने के लिये टेढ़े हुए कि महीधर से अपसृत होते ही समुद्र में गिर गये और जलहस्तियों ने सामने आकर उन पर ऐसा प्रहार किया कि वे मर गये ॥५४॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy