SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ २७० ] सेतुबन्धम् [ सप्तम रक्षणीयत्वादिति जातिरलंकारः । एवं गजपतिना वारितः प्रतिषिद्धः प्रवृत्तः सर्वापिप्रहतुमुद्यतः प्रग्राहो जलसिंहो यस्मात् । मद ( गन्ध ) मुपलभ्यापतितः सिंहो यूथपतिना पुरोगत्वात्प्रतिषिद्ध इत्यर्थः । एवं विह्वलः सन्नुत्थापितः कलभो यत्र । मग्नः कलभः शिशुरिति संभूय सर्वैरुत्थापित इत्यर्थः । अन्यत्रापि जलमग्नो बालः सर्वैरुत्थाप्यत इति ध्वनि ॥ ०॥ विमला विकट आवर्त में पड़ा गजसमूह ( आवर्त के अनुसार ) घूम रहा था । ( उनके मद की गन्ध पाकर ) जलसिंह उस पर झपटा और यूथपति ने आगे जाकर उसे रोका, तथापि वह समस्त गजों पर प्रहार करने के लिये उद्यत हो रहा था । ( अगाध जल में सूड को डूबने से बचाने के लिये ) सभी गज अपनी सूंड ऊपर उठाये हुए थे । कहीं कोई उनका बच्चा ( कलभ ) जलमग्न होने से विह्वल हो गया, तो उसे एकत्र हो सबने उठाया ||५०|| नदीनां दौःस्थ्यमाह - समुहडन्तविअऽगिरिसिहर वेल्लिआणं बीइरिवखलनापवणसलिलआणम् विट्ठि राहवो हवाई तारइ [ संमुखपतद्विकट गिरिशिखरप्रेरितानां Jain Education International अअस्मि जाणई णम् ।। ५ ।। दृष्टि ददाति राघवः कथमपि यावन्नदीनां ! वीचिपरिस्खलत्पवनवशवेल्लितानाम् तावद्विरहयति केवलं हृदये जानकी एनम् ।। ] राघवो यावन्नदीनां कृते नदीभ्यो वा दृष्टि ददाति तावदेव केवलं जानकी सीता एवं रामं हृदये कथमपि कष्टसृष्ट्या विरहति । समुद्रवैकल्येन नदीनां वैकल्यमुपलभ्य स्वामिनि दुःखिते तद्वध्वोऽपि दुःखमनुभवन्तीति स्वदुःखेन संभावित सीतादुःखजिज्ञासया नदीर्यावत्पश्यति तावदेव नदीगतमनस्कतया रामस्य हृदयं जानकी त्यजतीत्यर्थः । तदैव परं रामो विरहदुःखं नानुभवतीति भावः । यद्वा तावदेव जानकी एनं धीरोदात्तत्वेन हृदये विरहयति विरहिणं करोति । विरहदुःखमनुभावयतीति यावत् । अन्यदा सेतूद्योगमग्नमनस्कतया सीताविस्मरणात्तदानीं समुद्रविप्लवे नदीरूपतद्वधूविपर्यासदर्शनोद्गतकरुणया सीतास्मरणात् । कीदृशीनाम् । संमुखे पततां विकटगिरीणां शिखरैः प्रेरितानां शिखराभिघातादान्दोलितानाम् । एवं वीचिषु परिस्खलतो विषयसंचारस्य पवनस्य वशेनायत्या वेल्लितानाम् । वीचीनामुत्तुङ्गतया पवनस्य नतोन्नतगत्या चञ्चलीकृतानामित्यर्थः ।। ५१ ।। For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy