SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५८] सेतुबन्धम् [ सप्तम व्यापी मूल वाले पर्वतों को उखाड़ने पर पाताल उद्घाटित हुआ और उधर तुरन्त समुद्र में फेंकने पर उसका जल आमूल उछल गया एवं वहाँ भी पाताल उद्घाटित हुआ ) ॥२६॥ प्रकारान्तरेण गिरिपतनमाह वे आविद्धवलन्ता मुहलवलन्तोज्झरावलिपरिविवत्ता। संवेल्लिअघणणिवहा वलि पल यालिङ्गिा पडन्ति महिरा: २६॥ [ वेगाविद्धवलन्तो मुखरवलन्निर्झरावलिपरिक्षिप्ताः । संवेल्लितघननिवहा वलितलतालिङ्गिताः पतन्ति महीधराः ॥ ] महीधराः पतन्ति । समुद्र इत्यर्थात् । किंभूताः । वेगेनाविद्धा: प्रेरिता अत एव वलन्तो भ्रमन्तः । अत एव मुखरं सशब्दं यथा स्यादेवं वलन्तीभिभ्रंमन्तीभिनिझरावलिभिः परिक्षिप्ता वेष्टिताः । यथा यथा गिरिभ्रमणं तथा तथा भ्रमन्तीनां निर्झरावलीनां परितः पतन मित्यर्थः । एवं संवेल्लिताश्चञ्चलीभूता घन निवहा येषु ते । तभ्रमणेन' घनानामपि भ्रमणात् । एवं वलिताभिर्वक्रीभूताभिलताभिरालिङ्गिताः । भ्रमित्वा वेष्टिता इत्यर्थः । अत्र गिरीणां भ्रमणे हेतुः प्रहारापकर्षस्तत्कारणं गिरीणां गौरवाधिक्यं वा कपीनामुत्कृष्टवेगवत्त्वं वा दूरात्क्षिप्तमधश्चिरेण गच्छतथाविधसंस्कारविरहाभ्रंमतीति दूराकाशादवपातनं वा सूचितम् ।।२।। विमला-पर्वत वानरों के द्वारा इतने वेग से फेंके जाते थे कि वे चक्कर काटते हुये, समुद्र में गिरते थे अतएव शब्द करती एवं चक्कर काटती निर्झरावलियों से वे परिवेष्टित हो रहे थे। उन पर स्थित मेघसमूह भी चञ्चल हो रहा था और लतायें चक्कर काटती हुई उन (पर्वतों ) को मालिङ्गित कर रही थीं ।।२६।। कपीनां क्रियाशघ्रघमाहएक्कक्कमावडता गिअअभप्रक्खमिण्णसेलद्धन्ता । णिन्ति धुअकेसरसडा गअणुच्छलि असलिलोत्था कइणिवहा ।।३०॥ [ एकैकक्रमापतन्तो निजकभुजक्षेपभिन्नशैलार्धान्ताः । निर्यन्ति धुतकेसरसटा गगनोच्छलितसलिलावस्तृताः कपिनिवहाः ।।] एकैक क्रमेण परस्परेणापतन्तः समुचितस्थाने पर्वतक्षेपणाय समुद्रोपर्याकाशदेशं गच्छन्तः कपिनिवहा निर्यन्ति । पर्वतान्क्षिप्त्वा तीरमायान्तीत्यर्थः । इति शीघ्रकारित्वमुक्तम् । कीदृशाः । निजक भुजाभ्यां यः क्षेपस्त्यागस्तेन भिन्नस्त्रोटितः शैलार्धान्तो यैरिति गिरीणां विकटाकारत्वं कपीनां बलबत्त्वम् । पुनर्गगनोच्छलितः सलिलैरवस्तृता व्याप्ता इति बहिर्गमनेऽपि सलिलसेकात्पर्वतप्रकर्षः । अतएवो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy