SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ आश्वास: ] रामसेतु प्रदीप - विमलासमन्वितम् [२५७ द्रुमेषु वीचिभिर्वनलताभिरिव भ्रमितमावर्तनं कृतम् । आवेष्टो वृक्षाणां मण्डलीकरणं तत्र प्रभवत्समर्थं यथा स्यादेवम् । एवं वीचीपक्षे विधुतं कम्पितं प्रवालानां किसलयं यत्र तद्यथा स्यात् तथा च वीचीविक्षोभे विद्रुमक्षोभोऽप्यभूदित्यर्थः । लतापक्षे प्रवालवत्किसलयं यत्र तद्यथा स्यादिति । लतासंचारे किसलयसंचार इत्यर्थः । यद्वा विधुतं प्रवालरूप किसलयं यथा स्यादिति । पूर्वत्र विद्रुमः परत्र नवदलमित्यर्थः । किभूताभिर्वी चिभिर्लताभिर्वा । शैलेषु दरास्तमितानि यानि दरीमुखानि तत्र वलमानाभिर्भ्रमन्तीभिः । अयमर्थः -- शैले मज्जति किंचिद्दरीमुखमज्जने तद्व ना समुद्रजलानि प्रवालकम्पनपूर्वं प्रविश्य तत्रत्यवृक्षमावेष्टयामासुस्तत्संस्कारक्रमेण तत्रत्यलता अपि नवदल कम्पनपूर्वं तमेवेति सहोपमा । तथा च द्रुमेषु यथा लताभिर्भ्रमितं तथा वीचीभिरपीत्यर्थः । वीचीवनलतयोवृक्षेण समं नायकनायिकावृत्तान्तः समासोक्तिलभ्यः । तत्रावेष्टः परिरम्भणम् । तदापि किसलयप्रायकरकम्पनमुखवलन भ्रमणादिचेष्टापूर्वकमेव भवतीत्यर्थः ॥ २७ ॥ विमला —-पर्वतों की कन्दरायें जल में किंचित् डूबी हीं थीं कि उनके भीतर समुद्र की वीचियाँ प्रवाल ( विद्रुम ) रूप किसलय के कम्पन के साथ प्रविष्ट होकर कन्दरागत वृक्षों को आवेष्टित कर चक्कर काट साथ ही उसी प्रकार वनलतायें भी नवदल कम्पनपूर्वक चक्कर काट रही थीं ॥ २७ ॥ अथ पातालोद्घाटनमाह गिरिणिवहेहि रसन्तं उक्तम्मन्तेहि णिवडिएहि अ समयम् । धरणीश्र सारस्स प्र उग्घाडिज्जइ णिरन्तरं पाआलम् ||२८| [ गिरिनिवहै रसदुत्खायमानैर्निपतितैश्च समम् । धरण्याः सागरस्य च उद्घाटयते निरन्तरं पातालम् ॥ ] रही थीं, अतएव उनके वृक्षों को आवेष्टितः कर गिरिनिव है रुत्खायमानैरुत्पाटयमानैः सद्भिर्धरण्याः सागरे निपतितैः सद्भिः सागरस्य च पातालं सममेकदैवोद्घाटयते व्यक्तीक्रियते । प्रथमे पातालपर्यन्तव्यापनागिरिमूलस्य महत्त्वं द्वितीये जलस्यामुलोच्छलनात्प्रहास्य दृढत्वं समोद्घाटनादु पाटनपातनयोस्तुल्यकालत्वेन कपीनां वेगबलाधिक्यं च सूक्तिम् । निरन्तरमित्यन्यकृतव्यवधानशून्यमिति पाताल विशेषणम् । वारंवारमिति क्रियाविशेषणम् । रसच्छब्दायमानमित्युभयथापि पातालविशेषणम् । यद्वा सममुत्खायमानैर्निपतितैः समुद्घाटयत इति सर्वत्र क्रियाविशेषणम् । तेन कार्यकारणयोवः पौर्वापर्य व्यतिक्रम इति सर्वथा शीघ्रकारित्वमायातीति भावः ।। २८ ।। . विमला - उखाड़े गये और उसी समय एक साथ धरणी से समुद्र में डाले गये पर्वत, शब्दायमान पाताल को निरन्तर उद्घाटित कर रहे थे (क्योंकि पाताल १७ से० ब० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy