SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २३२ ] सेतुबन्धम् प्लवगैर यशोमुखेऽपि दुर्यश उपक्रमेऽपि यशोभाजनमात्मा कृतश्च । कीदृक् । स्वामिकार्ये एकस्मिन्रसो यस्य तादृक् । प्लवगैः कीदृशैः । निरपेक्षमपेक्षाशून्यं यथा भवत्येवं गिरिशवासः कैलाशस्तदुद्धरणं तदुत्पाटनं कुर्वद्भिः । तथा च पर्वतानुत्पाटमद्भिः कपिभिः प्रसङ्गात्कैलासोऽप्युत्पाटित इति भर्गभवनभङ्गादपयशो यद्यपि तथापि स्वामिकार्याय तथा कृतमतो यश एवासीदिति स्वामिकार्यमकृत्यमपि कृत्वा कुर्यादिति ध्वनिः ॥ ७५ ॥ विमला - वानरों ने ( पर्वतों को उखाड़ते समय ) निरपेक्षभाव से कैलास को भी उखाड़ लिया । यद्यपि ऐसा करने से उन्हें अपयश का भागी होना चाहिये, किन्तु उन्होंने ऐसा स्वामी का कार्य पूरा करने के लिये किया, अतः अकृत्य करके भी अपने को उन लोगों ने यशोभाजन ही किया ||७५ || अथ कपीनां वेगमाह होन्ति गरुआ वि लहुआ पवंगभुअ सिहरणिमिश्रवित्थम मुला । रहसुद्धाइअ मारुम दूरुक्खित्तोसरा धराधरणिवहा ||७६ ॥ [ भवन्ति गुरुका अपि लघुकाः प्लवंगभुजशिखरनिवेशितविस्तृतमूलाः । रभसोद्धावितमारुतदूरोत्क्षिप्त निर्झरा धराधरनिवहाः ॥ ] पृष्ठ गुरुका गुरुत्वयुक्ता अपि धराधराणां निवहा लघवो भवन्ति । तदानीमित्यर्थात् । किंभूताः । प्लवगैर्भुजानां शिखरेष्वग्रेषु । हस्तेष्वित्यर्थः । निवेशितं विस्तृतं मूलं येषां ते । लाघव हेतुमाह - रभसेन वेगेन प्लवंगमानामेव उद्भावित उत्थितो यो मारुतस्तेन दूरमुत्क्षिप्ता उद्भूय पातिता निर्झरा येषां ते । अयमर्थः - कपिभिः पर्वतानुत्पाट्य स्कन्धावष्टम्भेन वामकरतले तन्नितम्बमारोप्य वेगितम्, भथ वेगादभ्युद्गतं गिरिविवरचारिभिः पवनैरूध्वं नीत्वापि निपातिता निर्झरा इति निर्झरकृतगुरुत्वाभावाल्लघुत्वमासीद् गिरीणामिति प्लवगानां वेगबलोत्कर्षः । सर्वस्वापगमे लघुत्वमेव भवतीति च ध्वनिः ॥ ७६ ॥ बिमला — उस समय बायें करतल पर पर्वत का मूलभाग निवेशित कर वानर इतने वेग से दौड़े कि वेगजन्य वायु से निर्झर ऊपर पहुँच कर भी दूर नीचे जा गिरे और इस प्रकार भारी-भारी वे पर्वत अत्यन्त हल्के हो गये ||७६ ॥ re कपीनामागमनायोत्फालमाह अह वेएन पवंगा समलं प्राग्रड्ढिऊण महिहरणिवहम् । ओवप्रणाहि विलहुअं वीसज्जिअकलप्रलं णहं उप्पइआ ॥ ७७ ॥ [ अथ वेगेन प्लवंगाः सकलमाकृष्य महीधरनिवहम् । अवपतनादपि लघुकं विसृष्टकलकलं नभ उत्पतिताः ॥ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy