SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ भाश्वासः ] रामसेतुप्रदीप - विमलासमन्वितम् [ कैलासदृष्टसारं गुरुकमपि भुजाबलं निशाचरपतेः । प्रत्येकमेककरोत्क्षिप्तमहीधरैर्लघूकृतम् ॥ ] प्लवगैः प्लवगैनिशाचरपते रावणस्य कैलासे दृष्टं सारमुत्कर्षो यस्य तादृशम् । अत एव गुरुकमपि भुजानां बलं लघूकृतम् । अत्र हेतुमाह — कीदृशैः । प्रत्येकं प्रतिव्यक्ति एककरेणोत्क्षिप्त उत्थाप्य प्रेरितो महीधरो यैस्तैः । तथा च रावणो विशत्या भुजेः कैलासमान्दोलयामास कपयस्त्वेकैके एकैकेन करेण एकैकानपि गिरीनुत्क्षिपन्ति स्मेति बलं तस्यानादर विषयोऽभूदित्यर्थः ॥७३॥ विमला - एक - एक कपि ने एक-एक हाथ से एक-एक पर्वत को ऊपर उठा कर रावण के उस बल को तिरस्कृत कर दिया जो कैलास पर्वत को रावण द्वारा बीस भुजाओं से उठाये जाने पर आजमाया गया था और संसार में महान् प्रसिद्ध हो चुका था || ७३ ॥ उत्पाटितपर्वतमूलस्थानमाह उक्खअ गिरिविधरोवद्दधदिण प्रराभव मिलन्ततमसंघातम् । जाअं पविरलतिमिरं श्रावण्डरधूमधूसरं पाआलम् ॥ ७४॥ [ उत्खातगिरिविवराव पतितदिन करातपमिलत्तमः संघातम् । जातं प्रविरलतिमिरमापाण्डुरधूमधूस रं [ २३१ पातालम् ॥ ] उत्खातानां गिरीणां विवरेषु मूलस्थानेष्ववपतितैदिनकरातपैमिलं स्तमः संघातो यत्र तादृशं पातालं प्रविरलं तिमिरं यत्र तथाभूतं सत् आपाण्डुरः शुभ्रश्यामो यो धूमस्तद्वद्धूसरं जातम् । तथा चोत्पाटितगिरिविवरेण रविरश्मयः पातालं प्रविष्टास्तत्र च तस्तिमिराणां नाशेऽपि कियतां क्वचित्क्वचिन्निनेषु सत्त्वेन तदुभयमिश्रणात्पाण्डुरधूमतुल्यत्वं पातालस्येति शैलानां महामूलत्वमुक्तम् । विधानापगमे परप्रवेशो दुर्वार इति ध्वनिः ॥७४॥ विमला - उखाड़े गये पर्वतों के मूल स्थान पर जो गहरे विवर बन गये थे, उन मार्गों से सूर्य की किरणें पाताल में पहुँच गयीं। उनसे तिमिरों का नाश होने पर भी कहीं-कहीं निम्न स्थलों में तिमिर विद्यमान रह गया, इस प्रकार सूर्यकिरण और तिमिर के मिश्रण से पाताल पाण्डुर धूम के समान शोभित हुआ ||७४ || कपीनां स्वामिभक्तिमाह - पवएहि अ णिरवेक्खं कओ करतेहि गिरिसवासुद्धरणम् । सामिअकज्जेक्करसो समुहे वि जसभाषणं प्राणो ॥७५॥ [ प्लवगैश्च निरपेक्षं कृतः कुर्वद्धिगिरिशवासोद्धरणम् । स्वामिकार्येकरसोऽयशोमुखेऽपि यशोभाजनमात्मा ॥ ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy