SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ २२.] सेतुबन्धम् [षष्ठ शितं रसातलं यस्य तथाभूतं च कृतम् । मूलभागपरित्यक्तार्धकत्वात् । एतेन गिरीणां दैर्घ्यमुक्तम् ।।५४।। विमला-दोनों करतल से गृहीत पर्वत को ऊपर उठाते हुए प्रत्येक वानर ने (पर्वत के उठे हुये शिखर से ) नभमण्डल के अर्धभाग को आच्छादित कर दिया एवं महीतल के रसातल भाग का आधा भाग उघाड़ दिया ॥५४।। अथ गिरिमूलभूमिसमुत्तोलनमाह सेलणि अम्बालग्गा पविरलणइमग्गपापडतडच्छे मा। भुअइन्दप्फणधरिआ णहं विलग्गन्ति मेइणिप्रलद्धन्ता ॥५५।। [शैलनितम्बालग्नाः प्रविरलनदीमार्गप्रकटतटच्छेदाः । भुजगेन्द्रफणधृता नभो विलगन्ति मेदिनीतटार्धान्ताः ॥] मेदिनीत टैकदेशा नभो विलगन्ति । गच्छन्तीत्यर्थः। कथमित्यत आह'किंभूताः । शैलानां नितम्बेष्वालग्ना बलादामोटय गृहीतत्वाल्लग्नोस्थिताः। एवं प्रविरलेन भूमिष्ठप्रवाहविच्छेदात्पर्वत मूलस्थमृत्तिकाभागेषु प्रसरणाम्किचित्किचित्तनूभूतेन नदीमार्गेण प्रकटा दूरदृश्यास्तटच्छेदा येषु । एवं भुजगेन्द्रस्य शेषस्य फणेन धृता अवष्टब्धाः । तथा च तावदुरादागता भूमिरिति गिरिमूलस्य महत्त्वं कपीनां च बलवत्त्वमुक्तम् ।।५।। विमला-वानरों ने पर्वतों को इतने वेग से उखाड़ा कि उनके उपत्यका भाग की मूलभूमि जिसे शेष के फण ने रोक रक्खा था, आकाश तक चली गयी, जिसमें (भूमिष्ठ प्रवाह विच्छिन्न होने से ) पतले नदी-मार्ग से तट-भाग स्पष्ट दिखाई • दे रहे थे ॥५५॥ भय गिरिसत्त्वक्षोभमाहघरणिहरेण अ चलिरं चलिसकंदरेण पुट्टइ गाउल प्रणालिद्धकं वरेण । गिरिसिहराइ सरसहरिमालवङ्किआई समविसमं णमन्ति हरिआलवङ्किप्राइं ॥५६॥ [धरणिधरेण च चलितं चलितकंदरेण स्फुटति गजकुलमनालीढकं दरेण । गिरिशिखराणि सरसहरितालपङ्कितानि समविषमं नमन्ति हरिजालवक्रितानि ॥] च पुनर्धरणिधरेण चलितम् । प्लवगकरामोटनादिव्यापारात् । किभूतेन । पलिताः कंदरा यत्र तेन । तस्मिश्चलति कंदरा अपि चलिता इत्यर्थः । यहा चलिसाः कंदरावर्तिन एणा यत्र तद्यथा स्यादिति चलितकंदरणम्, पलिता: कंदराणामिना Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy