SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ नाश्वास: ] रामसेतुप्रदीप - विमलासमन्वितम् [ २१६ : होते हुये भी गलित हो गये और अस्पृष्ट वृन्त भी किसलय, वृन्त से दूर हट गये ॥ ५२ ॥ पर्वतानामुत्क्षेपणमाह उक्खिप्पन्ति जं दिसासु धरा समत्ता तेण खणेण णज्जइ वसुंधरा समत्ता | कोरइ महिहरेहि गनणं दिसाल आणं वड्ढइ जलअसिहरपउणं दिसालबाणम् ॥५३॥२ [ उत्क्षिप्यन्ते यदिशासु धरा समस्ता स्तेन क्षणेन ज्ञायते वसुंधरा समाप्ता क्रियते महीधरैर्गगनं द्विशालमान वर्धते जलदशिखरप्रगुणं दिशालतानाम् ॥ ] यद्दिक्षु समस्ता आमूलं धराः पर्वता उत्क्षिप्यन्ते उत्खायन्ते । वामरैरित्यर्थात् ॥ तेनोत्क्षेपणरूपेण हेतुना तद्दिभु वसुंधरा पृथिवी क्षणेन समाप्ता पर्वतोपमर्देन पर्वतावस्थितिभूभागस्य शून्यत्वेन वा नष्टेति ज्ञायते । एवं यद्दिक्षु महीधरं गन द्विशानवृक्षप्रमाणं द्विवृक्षप्रमाणं वा क्रियते । गमनस्योत्क्षिप्तपर्वताक्रान्तत्वात् । तद्दिक्षु दिशा एव लतास्तासां जलदरूपं शिखरप्रगुणं शिखरोत्तमं वर्धते । गगनभागद्वयं वृक्षद्वयं तदाश्रिता दिशो लतास्तासामुन्नीत शैल शिखरस्योद्गतमेघरूपं शिरो वर्धत इत्यर्थः । अन्या अपि लता वृक्षावलम्बेन गगनपर्यन्तं वर्धन्त इति ध्वनिः । 'जलअ सिहर पडणं' इति पाठे दिग्लतानां जलदशिखरपतनं वर्धत इत्यन्वयः । तेन शैलोत्क्षेपणे तदाश्रितदिग्लतानां दिशि दिशि मेघरूपशिखरपतनं वर्धते । जायत इत्यर्थः ।। ५३ ।। विमला - वानरों ने जिन दिशाओं में पर्वतों को फेंका उन दिशाओं में पृथिवी क्षण भर में नष्ट हो गयी, ऐसा ज्ञात हुआ । ( उत्क्षिप्त पर्वतों से आक्रान्त होने के कारण ) गगन का भागद्वय वृक्षद्वय के समान हो गया, जिस पर आश्रित दिशा-रूपी लताओं के जलदरूप शिरोभाग बढ़ चले || ५३|| अथ पर्वतोत्तोलनमाह एक्क्केण श्र से करनलजुअलधरिअं तुलन्सेण कअम् । श्रद्धत्थमिअं च णहं श्रधुग्धाडिनरसालं च महिअलम् ॥ ५४ ॥ [ एकैकेन च शैलं करतलयुगलधृतं तुलयता कृतम् । अर्धास्तमितं च नभोऽर्धोद्घाटितरसातलं च महीतलम् ॥ ] वानरैरेकैकेण प्रत्येकं करतलद्वयेन धृतं शैलं तुलयता उत्तोलयता नभोऽर्धास्तमिच्छन्नं च कृतम् । उत्थितशिखरव्याप्तत्वात् । महीतलमर्धमुद्घाटितं प्रका--- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy