SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ २०४ ] सेतुबन्धम् [ षष्ठ विमला - आकाश में ऊपर बहुत दूर (ऊर्ध्वमुख) छलांग मारते वानरों का मधोमुख प्रतिबिम्ब समुद्र के जल में पाताल की ओर जाता दिखायी पड़ा, मानों वे वानर ही पातालस्थ पर्वतों को उखाड़ लाने की काङ्क्षा से पाताल की ओर जा रहे थे ॥ २६॥ जाअं पव अबलसंणिरुद्धालोअम् । अथ कपीनामाकाशव्यापकत्वमाहअदिट्ठदिसाणिवहं विच्छिण्णाश्रवकसणं विअसमुहे वि विश्रसावसाणे व्व णहम् ||२७|| [ अदृष्टदिनिवहं जातं प्लवगबलसंनिरुद्धालोकम् । विच्छिन्नातपकृष्णं दिवसमुखेऽपि दिवसावसान इव नभः ॥ ] नभ दिवसावसान इब दिवसमुखेऽपि विच्छिन्नातपकृष्णं जात विच्छिन्न आतपो यत्र तद्विच्छिन्नात अत एवातपाभावात्कृष्णं श्यामम् । यथा आतपाभावेन नभः श्यामं भवति तथा प्रातरप्यातपाभावात्कृष्णं जातमित्यर्थः । अत्र हेतुमाहकीदृक् अदृष्टो दिनिवहो यत्र तथा । एवं प्लवगबलेन संनिरुद्धो व्यवहित भालोकः सूरतेजो यत्र तत् । तथा च सौरालोकनिरोधात्तत्सत्त्वकालेऽपि नीलमभूदित्याशयः ||२७|| विमला - गगन में वानर ऐसे छा गये कि दिशाओं का भान नहीं हो पाता था और सूर्य का प्रकाश संनिरुद्ध हो गया, अतएव आतप के अभाव से प्रातः काल में भी आकाश सन्ध्याकाल के समान श्याम ही दिखायी दे रहा था ॥ २७ ॥ अथ कपीनामवपतन माह ओवइआ अ सरहसं तंसट्ठिअपुट्ठिनीसरन्तरविअरा । सेलेसु मुक्ककल प्रलपडि रवभरि अकुहरो अरेसु पवंगा ॥ २८ ॥ [ अवपतिताश्च सरभसं निर्यविस्थत पृष्ठ निः सरद्रविकराः । शैलेषु मुक्तकलकलप्रतिरवभरितकुहरोदरेषु प्लवंगाः ॥ ] प्लवंगा : शैलेषु सरभसं यथा स्यात्तथा अवपतिताश्च । अवतीर्णा इत्यर्थः । किंभूताः । तिर्यविस्थतं यत्पृष्ठं तस्मान्निःसरन्तो रविकरा येभ्यस्ते । पृष्ठस्य तिर्यग्भावेनावकाशलाभात् । शैलेषु कीदृशेषु । मुक्तोऽप्रतिरुद्धः प्रकटीकृतो यः कलकलः पर्वत लाभानन्दजन्मा तत्प्रतिरवेण भृतानि पूर्णानि कुहराणां कंदराणामुदराणि येषां तेषु । तावत्तादृशवान र कोलाहलप्रति रवपूरणीयत्वेन कं' दरोत्कर्षात्पर्वतोत्कर्षः । वस्तुतस्तु मुक्त इति क्तप्रत्ययेन पूर्वमेव प्रस्थानसमये समुद्रतीरे कृतो यः कलकलस्तत्प्रतिरवेण भृतानि पूर्णानीत्यर्थे पूर्णत्वस्य विद्यमानत्वेन प्रतिरवशान्तिर्यावन्नाभूत्तावदेवावपतिता इति वेगस्यातिशयः सूचितः । मृत इत्यस्यादिकमंक्तास्तत्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy