SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ भाश्वासः ] रामसेतुप्रदीप-विमलासमन्वितम् [२०५ म्रियमाणानीत्यर्थेन समुद्रतीरमुक्तकलकलप्रतिरवेण कंदराभरणस्य वानरावपतनस्य न तुल्यकालत्वे ततोऽप्य तिशयो लभ्यते वेगस्येति मदुन्नीतः पन्थाः ॥२८॥ विमला-सभी वानर वेगपूर्वक पर्वतों पर उतर पड़े । ( उस समय उनकी की गयी) कलकल ध्वनि की प्रतिध्वनि से कन्दराये गूंज उठीं और वानरों के पृष्ठ भाग (पूर्ववत् ) झुक जाने से सूर्य की किरणें पुनः निकल पड़ीं ॥२८॥ अथ वानराणां पर्वतप्रवेशेऽपि कार्य सिद्धिसाद्गुण्यमाहवेओवइमाण प्रसि जाअं दलिअमहिसंधिबन्धणमुक्कम् । उक्खलिप्रतुलेअव्वं कह वि भुअंगधरिमट्ठिअं गिरिआलम् ॥२६॥ [ वेगावपतितानां चैषां जातं दलितमहीसंधिबन्धनमुक्तम् । उत्खण्डिततुलयितव्यं कथमपि भुजंगधृतस्थितं गिरिजालम् ॥] गिरिजालं वेगेनावपतितानामधः समागत्य शिखरस्थितानामेषां कपीनामुत्खण्डितं सत्तुलयितव्यमुत्तोलनयोग्यं जातम् । अत्र हेतुमाह-कीदृक् । दलितं यन्मह्या समं संधिबन्धनं तेन मुक्तमुद्गीर्णम् । दलितया मह्या संधिबन्धनेन मुक्तमिति वा। उद्गीणं चेत्कुतो न पतितमित्यत आह-कथमपि कष्टसृष्टया भुजंगेन मूलवतिना धृतं सत्स्थितम् । शिरसि वेगोपगतवानराभिघालेन मूले विशीर्णभूमिकतया भूमिपर्वसंधिबन्धशैथिल्येन कपीनामुत्तोलनमात्रापेक्षि जातमित्यर्थः । एतेन वानराणां बलवत्त्वं तथाभूतवानरस हितनिरवलम्बपर्वतधारणेन भुजंगानां च महत्त्वं सूचितम् ॥२६॥ विमला-वेगपूर्वक वानरों के उछलने से दलित भूमि और पर्वतों का सन्धिबन्ध शिथिल हो गया, किन्तु मूलभाग सो द्वारा अत्यन्त दृढ़ता से धारण किये जाने से किसी तरह स्थित रहे तथापि वे पर्वत उत्खण्डित हो उठे और ऊपर उभर आने से वानरों द्वारा सरलता से उखाड़ने एवम् उठाने योग्य हो गये ॥२६॥ अथ पर्वतोत्पाटनारम्भमाह आढत्ता अ तुलेउं उरपडिअविसीगण्डसेल द्धन्ते । कुविअमइन्दोवग्गिअसंखोह प्फिडिप्रवणगए धरणिहरे ॥३०॥ [ आरब्धाश्च तुलयितुमुरःपतितविशीर्णगण्डशैलार्धान्तान् । कुपितमृगेन्द्रावगृहीतसंक्षोभस्फेटितवनगजान्धरणीधरान् ॥] धरणीधरान् तुलयितुमारब्धाश्च । प्लवंगा इत्यर्थात् । कीदृशान् । उरसि कपीनामित्यर्थात् । पतिताः सन्तो विशीर्णाः खण्डखण्डीभूता गण्डशैलै कदेशा येषां तान् । शिखरादवतीर्य कपिभिरुत्पाटनाय तिर्यकृतानां गिरिणामूर्ध्वतः पततामव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy