SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ आश्वासः] रामसेतुप्रदीप-विमलासमन्वितम् [१६७ अथ सामवचनमाहणियआवस्थाहि वि मे एअंधारेण विप्पिरं धीर कपम् । जं गेण पइसोम्मा कह वि विसंवाइमा तुह मुहच्छाआ॥१४॥ [ निजकावस्थाया अपि मे एक धैर्येण विप्रियं धीर कृतम् । यदनेन प्रकृतिसौम्या कथमपि विसंवादिता तव मुखच्छाया॥] है धीर ! मम निजकावस्थाया अपि विप्रियमेकं धैर्येण कृतम् । किं तदित्याहयत्प्रकृत्या स्वभावेन सौम्या तव मुखश्रीरनेन धैर्येण विसंवादितान्यथा कृता । क्रोधवशादसौम्येत्यर्थः। तथा च शराननदाहदौस्थ्यरूपमेकमप्रियं मम धैर्येण कृतम्, एतदपेक्षयापि तव चित्तं क्रोधात्क्लाम्यतीति विप्रियतरं कृतम् । यदहं निजदुःखादपि भवद्दुःखेन महद् दुःखमासादयामीति भावः । सदा भर्तव्ये प्रणते च मयि किमित्येवं रोषरौद्रस्त्वमसीति तात्पर्यम् ।।१४।। विमला हे धीर ! मेरे धर्य ने ( शरानलदाहरूप ) अपनी जो ( अप्रिय ) अवस्था की वह तो की ही, उससे भी अधिक अप्रिय यह किया जो उसने तुम्हारी स्वभावतः सौम्य मुखकान्ति को ( क्रोधवशात् ) अन्यथा ( मसौम्य ) कर दिया ॥१४॥ अथ प्रणतिवचनमाहएअं तुह एआरिससुरकज्जसहस्सखेअवीसामसहम् । जअपव्वालणजोग्ग परिरक्खसु पलभर विखअंजलणिवहम् ॥१५॥ [ एवं ( एतं वा) तवैतादृशसुरकार्यसहस्रखेदविश्रामसहम् । जगत्प्लावनयोग्यं परिरक्षस्व प्रलयरक्षितं जलनिवहम् ।।] एवमनेन प्रकारेण एतं वा जलनिवहं परिरक्षस्व । बाणमुपसंहरेत्यर्थः । रक्षणप्रयोजनमाह-तवैतादृशं रावणवधादिरूपं यत्सुरकार्यसहस्र तेन यः खेदस्तस्मिन्सति विश्रामसहं विश्रामक्षमम् । तथाच पूर्व मधुकैटभादीन्हत्वा इहैव सुप्तवानसीति पुनरपि रावणं हत्वा शयिष्यस इति भावः । ननु रावणवध एव जलशोषणात्स्यादित्याशङ्कय प्रयोजनान्तरमप्यस्ती त्याह-जगत्प्लावनयोग्यं अत एव प्रलयार्थ रमितम् । तथा चास्मिन्नाशिते तवैव तत्तत्कायं व्याहतं स्यादित्येकं संधिसतोऽपरं प्रच्यवत इति भावः ॥१५।। विमला-अतः इस जलनिवह की आप रक्षा करें, क्योंकि जगत्प्लावनयोग्य इसे प्रलय के लिये रक्षित किया जा चुका है तथा रावणवधाधिरूप सहस्रों सुरकार्य करने से श्रान्ति उत्पन्न होने पर आप को विश्राम देने में समर्थ होगा ( रावण को मार कर आप पूर्ववत् यहीं शयन करेंगे ) ॥१५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy