SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ १६६] सेतुबन्धम् _ [ षष्ठ [ किं प्रस्मृतवानस्म्यहं तव चरणोत्पन्नत्रिपथगाप्रतिपूर्णम् । क्षयकालानलक्षपितं धरणितलोद्धरणविलुलितमात्मानम् ॥] हे राम ! अहमात्मानं किं विस्मृतवानस्मि, अपि तु न । किं तु स्मरामीत्यर्थः । कीदृशम् । प्रथमं प्रलयानलेन भपितं शोषितम् । अथ सृष्टय पक्रमे वराहमूर्तिना भवतव धरणितलोद्धरणे चरणक्षेपादिना विलुलितमुपमदितम् । तदनु वामनमूर्तेस्तव चरणोत्पन्नया गङ्गया प्रतिपूर्णमतिसंनद्धम् । तथा च पूर्ववदपकारोपकारसमर्थेनेदानीमपि तथा कर्तुं शक्यत इति जानन्नपि मर्यादा न त्यजामीति प्रणतिरूपमप्यकात रतया धैर्यगुरुकम् ॥१२॥ विमला-हे राम ! मैं क्या अपने को भूल गया है ?--भला नहीं हैं। आप ने ही प्रलयकालाग्नि से मुझे शुष्क किया था, पृथिवी का उद्धार करते समय ( चरणों से ) मुझे रौंदा था और आप ही के चरणों से उत्पन्न गङ्गा के द्वारा मैं प्रतिपूर्ण किया गया हूँ ॥१२॥ इदानीं युगमाहात्म्येन मम पूर्ववत्सामर्थ्य नास्तीति जानन्मर्यादां न त्यजसीत्याशङ्कयाह चलणेहिं महविरोहे वाढाघाएहिं धरणिवेढ्द्धरणे। सोमकिलिन्तेण तुमे इण्हि वहम हवहे सरेहिं विलुलियो ॥१३॥ [ चरणाभ्यां (चलनर्वा) मधुविरोधे दंष्ट्राघातर्धरणिवेष्टोद्धरणे । शोकक्लान्तेन त्वया इदानीं दशमुखवधे शरैबिलुलितः ॥] हे राम ! पूर्व मधोर्दैत्यस्य विरोधो नाशस्तन्निमित्तं पञ्चसहस्रवर्षपर्यन्तं चरणाभ्यां संचरद्भयामित्यर्थात् चलनर्वा। तदनु धरणिवेष्टोद्धरणनिमित्तं वराहमूर्तिना दंष्ट्राघातैः । एतत्कार्यद्वयस्य समुद्र एव वृत्तत्वात् । इदानीं सीताविश्लेषसमये शोकक्लान्तेन त्वया दशमुखवधनिमित्तं शरैरहं विलुलितो विदितोऽस्मि । सर्वत्र निमितसप्तमी । तथा च तदानीमनुषङ्गेण यथातथा वृत्तमिदानीं तु क्रोधपात्रमेवेति निरपेक्षं सीताविरहविह्वलो भवानिति दृढतरं शरप्रहारेण पूर्वापेक्षयाप्यधिकं कथितोऽस्मीति भावः । एवमियद्भिः कर्मभिर्न त्वं मानुष इति स्तुतिसंबद्धमप्युपालम्भ - वचनं प्रत्यक्षत एवावधृतार्थमित्यनलीकम् ॥१३॥ विमला-हे राम ! पहिले मधु-दैत्य के विनाश के निमित्त चरणों से और पृथिवी के उद्धार के निमित्त दंष्ट्राओं के आघातों से मुझे विमदित कर चुके थे किन्तु आज सीताविरहजन्य शोक से विह्वल आप ने दशमुख-वध के निमित्त मुझे शरों से विमदित किया ( इस शरप्रहार से पूर्व की अपेक्षा अधिक कर्थित हूँ ) ॥१३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy