SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ आश्वासः ] रामसेतु प्रदीप - विमलासमन्वितम् [ १६५ हे राम ! तव प्रियमिदमिति कृत्वा मया कथमपि विप्रियमसमीहितं कृतम् । मया किंभूतेन । त्वयैव स्थापितां दत्तां स्थिति स्थैर्यमनुपालयता रक्षता । कीदृशीम् । दुस्तारत्वेन गुर्वीमतिशयिताम् । दुस्तारोऽहमिति कृत्वा व्यवस्थिता - मित्यर्थः । अत एव स्थिरेण धैर्येण परिग्रहो धारणं यस्यास्ताम् । तथा च भवछत्तामेव स्थितिमनुपालयामीति भवदाज्ञापालनेन प्रियम्, तां स्थिति न त्यजामीति प्रकृतकार्यं विरोधित्वेन विप्रियमिति स्वमार्दवप्रकाशेन मृदुकमपि स्वगाम्भीर्यस्थापन - रूपत्वेन भरसहम् ॥१०॥ विमला - हे राम ! तुम्हीं ने, दुस्तार होने से की जानेवाली जो स्थिति मुझे प्रदान की, उसका ही हूँ क्योंकि मैं तो यही समझता हूँ कि मेरा ऐसा करना ही आप को प्रिय है, मैंने तो किसी भी प्रकार से आप का अप्रिय नहीं किया है || १० ॥ महती, स्थिर धैर्य से धारण अनुपालन मैं करता आ रहा स्थितिस्तदानीं मयैव दत्ता इदानीमपि मयेव ह्रियते, को दोष इत्याशङ्कयाहमअरन्दरसुद्ध माश्रमहलमहुअरम् । विश्वसन्तरश्रक्खउरं उदुणा दुमाण विज्जद हीरइ ण उणो तमप्पण चिचत्र कुसुमम् ॥ ११ ॥ [ विकसद्रजः कलुषं मकरन्दरसाध्मात मुखर मधुकरम् । ऋतुना द्रुमाणां दीयते ह्रियते न पुनस्तदात्मनैव कुसुमम् ॥ ] I ऋतुना वसन्तादिना द्रुमाणां द्रुमेभ्यः सहकारादिभ्यः । चतुर्थ्यर्थे षष्ठी । कुसुमं दीयत उत्पाद्यते तत्पुनरात्मनैव न ह्रियते । न नाश्यत इत्यर्थः । कीदृक् कुसुमम् । विकसत् । रजोभिः परागः कलुषं व्याप्तम् । एवं मकरन्दरूपेण रसेनाध्माता उन्मत्ता मधुकरा यत्र तत् । तथा च न केवलं पुष्पदानमात्रं किंतु तस्य विकासादिसकलसाम्राज्यसंपत्तिरपि ऋतुनैव क्रियत इति भावः । तथा च ऋतुवृक्षयोरिवावयोरपि भूष्यभूषकभाव इति । यत्राचेतनेनापि दत्तं न ह्रियते तत्र भवतैव दत्ता मर्यादा स्वयमेव तु न युज्यत इति तात्पर्यम् । स्वस्य वृक्षसाम्येन स्थावरत्वं रामस्य ऋतुसाम्येनासाधारणोपकारित्वं मर्यादायाः कुसुमसाम्येनातिकोमलत्वमिति भवत्कोपे क्षणमपि न स्थास्यतीति स्तोकमप्यर्थसारं वचनम् ॥११॥ विमला - ऋतु ( वसन्त ) वृक्षों को पुष्प देता है, उसे विकसित करता है, परागों से व्याप्त करता है और उस पुष्प पर तब मकरन्दरूप रस से उन्मत्त मधुकर गूँजते हैं तथापि वह ( ऋतु ) स्वयम् उस पुष्प को नष्ट नहीं करता है ॥११॥ मर्यादा महत्तव किं त्विदानीं त्वया न स्मर्यत इत्यत आह कि पट्ठ हि अहं तुह चलणुप्पण्णतिवहआपडिउण्णम् । खत्रकाला लखविअं घरणिश्रलुद्धरणविलुलिअं अध्वाणम् ||१२|| Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001887
Book TitleSetubandhmahakavyam
Original Sutra AuthorPravarsen
AuthorRamnath Tripathi Shastri
PublisherKrishnadas Academy Varanasi
Publication Year2002
Total Pages738
LanguageSanskrit, Hindi
ClassificationBook_Devnagari, Story, & Literature
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy